SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 88 Fundamentals of Ancient Indian Music and Dance संहितानां प्रचाराय... ..भरतादयः । भदं नाम नटं चक्रुस्ततो ध्यान(?)प्रभावतः ।। अव्याहतगतिः स्वगे पाताले च तथा भुवि । अनुष्ठानेन गीतानां ततः सर्वानतोषयत् ।। सुभद्रश्चातिभद्रश्च वीरभद्रस्ततः परं । भद्र...विश्वभद्रो भद्र...॥ तस्य पुत्रः सुभद्रोऽभूत्पितुरप्यधिको गुणैः । येनेयं पृथिवी सर्वा धन्येति मन्यते जगत् ॥ अतिभद्रस्ततो जज्ञे सर्वभद्रतरो गुणैः । सर्वशास्त्रानुसारेण सर्वतो...रअनम् ॥ पुत्रोऽतिभद्रस्य च वीरभद्रो । बभूव यस्तुम्बुरुतुल्यगीतिः ।। दिव्येन गानेन महेशतोषं । विधाय सोऽवाप गणाधिपत्यम् ।। वीरभद्रतनयो भद्रपाणिविश्वविश्रुतकीर्तिः । भूतं भव्यं भवेत्सर्व हस्तेन कुरुते समक्षम् ॥ सुरवरभुजगानां मोहनं यस्य गीतम् । मुनिगण....लजित विश्वमासोत् ॥ जलनिधिहदमध्यादुत्थितः पद्मराजां । जगति विदितकीर्तिः..... ।। आसीत्तु तनयो भद्रकर्मा शास्त्रविचक्षणः । इतिहासप्रबन्धेन मुनीनामपि सस्ततः ।। तस्य पुत्राश्च पौत्राश्च बभूवुः चरमोज्ज्वलाः । वसुश्च नटवंशोऽयमेवं......तथा ।। द्वारकामाश्रिताः केचि....पुरेस्थिताः । केचित्प्राच्यामुदीच्यां च दक्षिणस्यां तथावरे ।। जितेन्द्रियाः सदाचाचारास्ते नटाः पुनरुत्तमाः। प्राच्यां प्रायेण गुणिनो नानाशास्त्रविचक्षण ।। राढायां(?) संस्थिता ये च ते नटाः पुनरुत्तमाः। ये गायन्ति सुगीतानि नृत्यन्ति च विचक्षणाः ।। नानाशास्त्रं च काव्यं च वर्ण्यन्ते कथयन्ति च । रञ्जयन्ति समाः सर्वास्ते नटाः पुनरुत्तमाः ॥ पारंपायेंण विदितो नटवंशो महागुणः । स्वगे मर्त्य च पाताले सङ्गीत...॥ ये नटाः पुण्यकर्माणः स्ववृत्तिस्था जितेन्द्रियाः । गुप्तास्ते श्रोत्रियैः सर्वैविप्रैर्जनसमुच्चयैः ।। इति श्रीनारदकृतपञ्चमसारसंहितायां प्रथमोऽध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy