SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Fundamentals of Ancient Indian Music and Danc अथ तालाध्यायः तालस्य मानं नियमेन घाते तालाश्च श्रृण्वन्तु गुणप्रचाराः । भद्रः सुभद्रश्च तथातिभद्रो निनादतालान् दिवि......... वीरभद्रो भद्रपाणिभद्र ......मानितः । एकोनशततालास्ते पाताले स्थापनं मुदा ।। एकाधिकशतांस्तालान् विश्वभद्रो महीतले । गुणिनामुपकाराय सर्वत्रैव प्रचारयेत् ।। पश्चिमे दक्षिणे चैव लंकायां सिंहले तथा। अष्टोत्तरशतं स्वर्गे पश्चिमे पञ्चमं तथा ।। दक्षिणे पञ्च लंकायां सप्त सप्तश्च सिंहले। पूर्वे पञ्च समादेयं उत्तरे पञ्चमं तथा ॥ पूर्वभागे चोत्तरे च क्रमेणैव विभागितम् । प्रचरन्ति च......... ध्रुवम् ॥ तद् यथाएकतालस्तु विषम ......... षट्पदीस्तदनन्तरम् विख्यातं विषमः सन्धिरूपकं प्रेमवर्धनम् । हरगौरी च ज्ञम्पकम् ।। यमकं दशकुशी चैव कुन्दशेखरमेव च । ... ... ...दासगीतं. .. ... ... ॥ एते तालाः प्रकीर्तिता । वाद्याश्चतस्रस्तु...... पूरणके च वाद्यम् ॥ कलाद्वयः स्यादथ... पूर्वाक्षरं स्याद् गुरु । न पूरणे नापि च घातिनीषु ।। शीघ्र गुरुर्घाते प्लुतः स्याल्लघुरेकघातः । विरामयुक्ता द्रुतमेव घातो नियमो निरुक्तः ।। न पूरणं नापि च घातिनीषु । शीघ्रं गुरुर्घाते... प्लुतः स्याल्लघुरघातः ।। विरामयुक्ता द्रुतमेव घातो नियमो निरुक्तः । प्रत्यक्षरे विरामश्चेत्सर्वतालादिसंभवः ।। ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy