Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 105
________________ Fundamentals of Ancient Indian Music and Dance अध्यापयन्ती निजशिष्यवृन्दं संगीतशास्त्राणि विवेचनाभिः । मनोहराहारलताभिरामा समा समस्तभाषाकुशला विभाषा ॥ लीलाविलासेन पतन् पृथिव्यामुत्थापितस्तत्क्षणमालिवृन्दैः । .... ...गीतरसैर्विदग्धान् हिन्दोलरागः कथितो रसज्ञैः ॥ मयूरकेकाश्रवणोल्लसन्ती मयूरिका वोक्ष्य मुदं वहन्ती मयूरकर्णाभरणं दधाना मायूरिका संकथिता गुणीन्द्रैः ॥ प्रदोषकाले गृहदेहलीषु प्रदीपहस्तारुणगात्रवस्त्रा सीमन्तसिन्दूरविराजमाना ... ...किल दीपिकेयम् । सार्ध सखीभिर्विजने वसन्ती विचित्रवक्षोजनखक्षताङ्गी । निरीक्षमाणा मणिदर्पगेषु सा देशकारी कथिता मुनीन्द्रैः ।। भर्तुर्दधाना चरणारविन्द निषेधयन्ती परदेशयानम् । प्रकामदाम्पत्यसुखेन मुग्धा सा पाहिडा संकथिता कवीन्द्रैः ॥ कर्णे दधाना...पुष्पगुच्छ सुवृत्तवक्षोजमनोहसङ्गी । स्मेरानना भावविलेलनेत्रा गौराङ्गयष्टिः कथिता वराडी ।। उत्पन्नमात्रे प्रथमापराधे मनः पुनः...... ऋजुस्वभावा नियतं रुदन्ती सा माहाटी हठकेलिरुष्टा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130