Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 103
________________ 94 Jain Education International Fundamentals of Ancient Indian Music and Dance .गले दधाना दयितस्य बाला । प्रसूनमालां गौरी स्वकान्ताननचुम्बितास्य सा सुन्दरी माविकानि कुजे ॥ सत्कच्छपीं वादयतः स्वभर्तुस्तालान् समभ्यस्यते संमुखेन । सदैव तालारहिता च बाला कोडा करालस्तनयुग्मरम्या ॥ स्नात्वा समुत्तीर्णवती सुदेहा केशाप्रनिस्यन्दितवारिबिन्दुः निष्पीडयन्ती स्तिमितांशुकान्तं केदारिका व्यक्तपयोधरश्रीः ॥ लीलाविहारेण वनान्तरेषु चिन्वन् प्रसूनानि वधूसहायः । विलासवेशोदितव्यक्तमूर्तिः श्रीराग एष कथितः पृथिव्याम् ॥ प्राणबन्धोः धानाम् । सन्ध्याकाले वेश्मनि स्कन्धे वीणां वादयतीं श्री गान्धारी गन्धमाल्यानि धत्ते || निजको विदसंसदि । रसपदार्थविवेचन कौतुकं विदधती सुकवितामृतभावने तत्परा भगवती सुभगा समुदीरिता । पुष्पोद्याने सार्धमालीकलापैः क्रीडन्तीयं कौकिलकाकलीभिः । श्यामा सद्गुणग्रामसीमा गौरी गौर... अट्टालिकायां स्फुटकौमुदीभिः प्रकाशितायां II रजनीविहारैः । द्यताय कान्तेन समं वसन्ती कौमारिका कामकलां वहन्ती ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130