Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 102
________________ Appendix E प्रतप्तचामीकरचारुवर्णा कर्णावतंसं कमलं वहन्तो । पौष्पं धनुः पुष्पभसन् दधाना चन्द्रानना रामकिरी प्रदिष्टा । सदिन्द्रनीलतिरम्बुजाक्षी प्रवाश्यन्ती कविलय(१)यन्त्रम् । विचित्ररत्नाभरणा सुकेशी सा सिन्छुडा कान्तसमीपसंस्था ।। जयाप्रसूनश्रुतिरिन्दुवक्त्रा शुकं च पद्म च करयोर्दधाना । क्षौमांशुकाच्छादितगात्रयष्टिमहाविदग्धा कथिताश्ववारी ।। सरोरुहैः शंकरमर्चयन्ती तालप्रयोगप्रतिबन्धगीति गौरीतनु भैरविका सतोयम् ।। विद्वान् सुशीलोऽति... ...धार्मिकशीलयुक्तः । कामातुरः पिङ्गलनेत्रयुग्मो मल्लाररागः कुसुमप्रियश्च ।। संकेतितोत्फुल्ललतानिकुञ्ज कृतस्थितिः कान्तसमागमोय । वेलावली चम्पकमाल्यमौलिविचित्रवेशाभरणा निरुक्ता । रहः स्वकान्तक्रियमाणपत्रावलों वहन्ती कुचकुम्भयुगे(ग्मे)। दूर्वादलश्यामतनुः सकामा पुरातनैः सा पूरवी निरुक्ता ॥ अशोकवृक्षस्य तले निपण्णा वियोगिनीवाष्पकणाश्चिताक्षी । निभूषणाङ्गी जटिलैकबेणी सा कानडा हेमलतेव तम्बो । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130