Book Title: Epigraphia Indica Vol 18
Author(s): H Krishna Shastri, Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 381
________________ 906 EPIGRAPHIA INDICA. 28 sita-śrīmaj-jaya-skandhāvārāt parama-saugata-paramēsvara-parama-bhaṭṭāraka-mahārājadhiraja-sri-Dharmapāladēva 29 pād-anudhyātaḥ parama-saugataḥ paramesvara-parama-bhaṭṭārakō mahārāj-ādhirājaḥ śrīmān-Devapäladēvaḥ kusali I 30 Srinagara-bhuktau Krimilā-vishay-antaḥpāti-sva-samva(mba)ddh-āvichchhinna-talōpēta-Mēshikā-grāmē samupagatā 31 na(n) sarvvän-ēva rāṇaka | rāja-putra- | amatya- mahākārttākṛitika- | mahādandanayaka-maha-pratihāra- | maha-sa 32 manta- mahādauḥsādhasadhanika-maha-kumar-amatya- | pramatri- sarabhanga- | rajasthaniya-uparika- | dāśā 33 paradhika-chaurōddharanika- | dāṇḍika | dāņḍapäsika- saulkika- | gaulmika- | ksha(kshē)trapa-präntapala- kōṭṭapala hasty-asv-ōshtra-va(ba)la-vyāpritaka 34 khandaraksha- tad-ayuktaka- viniyuktaka [*] kiáōra-vaḍavā gō-mahishy-aj-ävik-idhyaksha- | dūta-praishani [VOL. XVIII. 35 ka- gamagamika- | abhityaramāṇa- | vishaya-pati- tara-pati- tarika | Gauḍa-MālavaKhasa-Huna-Kulika-Karnṇata-Lata]-chata-bhata 36 sevak-ādīna(n) anyāms-ch-ākirttitan sva-pada-padm-opajivinaḥ prativāsinas-cha vrā(bra)hman-ottaran mahattara-kuṭumvi(mbi)-purōga-med-a Second Side. 37 Indhraka-Chaṇḍāla-paryantan samājñ(ā)payati Viditam-a 38 stu bhavatam yath-ōparilik hita-Meshika-grāmaḥ sva-si 39 mi-tripa-yüti-göchara-paryantaḥ sa-talaḥ s-oddělaḥ samra-madhüikah sa-jala-sthalab sa-matsyah sa-tripaḥ s-oparikaraḥ, sa-das-a 40 paradhaḥ sa-cha uroddharaṇaḥ parihrita-sarvva-pīḍaḥ a-chaṭa-bhata-pravēšō'kiñchitpragrahyō rājakuliya-Spratyaya-same 41 to bhumi-chchhidra-nyayen-a-chandr-[ärkka]-kshiti-sama-kālaḥ purvva-datta-bhuktabhujyamana-deva-vra (bra)hma-deya-varjjitō mayā mātā-pitrōr-atmanas-cha puBhaṭṭa-Visvaratasya pautrāya 42 nya-yaso-bhivriddhayē vēd-a[rtha]-vidō yajvanō vidy-āvadāta-chētasō Bhatta-sri-Varaharatasya putrāya! 43 pada-vákya-pramāņa-vidyā-pāraṁ-gataya | Aupamanyava-((gö)triya yan aa-vra(bra)hmacharinē Bhatta-[pravara"]-Vihekarata-hiaraya 44 basanīkritya pratipaditaḥ [*] Yato bhavadbhiḥ sarvvair-eva bhūmēr-dāna-phalagauravad-apaharane maha-naraka-pata-bhayach-cha danam-i 45 dam-anumōdya pala]niyam prativāsibhiḥ kshetrakarais-ch-ājñā-śravana-vidhēyairbhitvi samuchita-kara-hirany-adey-adi-sarvva-pratyay-ōpana 46 yah ka(a)rya iti [Samvat 33 Marga-dině 21 | Tatha cha dharm-anuéāka(sa)naalokāḥ Sarvan-etan bhāvinaḥ parthivēndrān [The symbol seems to read ndra.-Ed.] The elided a is denoted by an avagraha. [Like the Nalanda plate, this charter clearly gives samasta before pratyaya. Kielhorn was doubtful about the reading of this word. See Inds Ant., Vol. XXI, p. 256, f. 34-Edi] [I think the text reads kalam as it does in the Nalanda plate, L 36, ef, other nasal symbols for items in 11. 38 and 51.-Ed.] Bead Avalayana. So read in previous editions: the letters are no longer legible.

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494