Book Title: Epigraphia Indica Vol 18
Author(s): H Krishna Shastri, Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 443
________________ 850 EPIGRAPHIA INDICA. 4 'कुलशहा विघ्नराजप्रणामाः ॥ [१* ] भूतये भवतु वस्म वराहो-भूभुवःस्वरधिदैवतमेकं । एकदापि यजनप्रवणानां भूपतित्वम्पपादयते यः ॥ [२] तेजस्सारस्वताख्यं हृदयसरसिजे वः B 6 7 प्रकाशेच शीतज्योतिर्मुक्तासुधां भोनिदिगगनधुनीचंदनान 8 'दनीयं । यस्मिन् संवित्समुद्रे स्फुरति किमपरं निर्भरविस्तरं 9 ति स्फायन्मा [धु]र्य्यधुर्य्याः परिमळितदिशः श्नोककशोललेखाः ॥ [३* ] [[]]तवष्चियसंविभागामराइदंष्ट्रापरिभूतिभूमिं । अ 10 11 सं [मु]तमौग्धां सुकुटेन शंभोषसंभावितां ध्यायत चंद्रलेखां ॥ [ ४* ] तं 12 'भायरोबिकासहे [च]रं सर्व्वेपि दवकरालंकारांग मनंगददमनं 18 श्रीचंद्र [चू ] डामणिं । [च्छ ] यस्य चराचरच्छ लभवडे विध्यलोकत्र 14 [यो] सृष्टिस्थित्युप[सं] प्रतिक्रममय क्रीडाजता बेडना ॥ [ ५* ] लच्म्या चं Second Plate; First Side. 15 चत्कनकनिक [ष] च्छायया चारुवच्चा सौदामन्या गतचपलता सौम्य - 10 'एवांबुवाह्नः । निर्मार्थ्यादडिपरथहयोक्ति' तादृक्सम्मृ [ध्ये] भू [त्ये] नि 17 त्यं भवतु पुरुषः पुं[ड] रोकेक्षणो वः ॥ [*] मनातपायत्त नि [ज] प्रबोधं मचं18 द्रिकासंपदधीननिद्रं । चितो विष्टपमाविरासीदमुष्य नामेरर विंदमेकं ॥ [ ७*] - 19 [म] सरोजादुदभूत्स्वयंभू स्तत्साम्यरम्यै वंदनेचतुर्भिः । दिशश्वततो यु20 [ग]पद्दिष्टखन् त [वै] व " सांगं चतुरोपि वेदान् ॥ [*] अजनि नयनात्तस्यादिव्य त्रिलोक [VoL..XVIII. 21 विभूषणं तिमिर [ प ] टलद्रोहिज्योतिः परिष्कृत मंडलः । कमलमिव यः का22 त्य लोकं विकासयते परेरखिल ममलैरष्टाभिहिंग्दलेर भितो हतं ॥ [*] तस्मात्मनुरभू 23 द्राजा " वदनं धनियामकः । नाघनीयः चितिभृतां देवानामिव वा कलिकाल 24 सवः ॥ [१०] तदभिजनजनिस्तती [ध]रित्रीमf [ष]दिमां चोळदेवः [i*] 25 दिशि दिशि मृगयाच्छलेन खेलबुपगतवानथ दचिणापधं" सः ॥ [ ११* ] पुरं स 3 Band कुखग्टक. • Road प्रकाशव. • Read "भावयतां • Bond सूनये. 10 Rond तथैव [and सांगांच – Ed.] Read प *Read offer. • Read बांबु • Road चनचन्द्रि Read. Read °द्रिशा 11 Read [or q.-Ed.]

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494