Book Title: Epigraphia Indica Vol 18
Author(s): H Krishna Shastri, Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 446
________________ No. 41.] THE GARAVAPADU GRANT OF GANAPATIDEVA, SAKA 1182. 26 काकतिरिति प्रख्यातं तव भूपतिः । प्राप्या[म] नस्तरितीनं स्कंधावारं कल्पय 27 त् ॥ [ १२* ] प्रासीत्तदन्वये रा[जा] दुर्व्वयो रणदुर्जयः । यदुपचं वद त्यस्य वं 251 28 श्यान् काकतिभूभृतः ॥ [ १३* ] तत्संततो समुदभूब्रोलराजाभिषो नृपः I 29 प्रणामविमुखारातिराजन्यगजकेसरी | [ १४* ] चलमऋत तदोथो नंदन30 ततिं तां शमितसकलला कोपद्रवो रुद्रदेवः 31 पौर्व्वतापः प्रतिनृपजलराशीनंजसा विद्रधदरतिमंतव्यंत्तर संजहार " [१५] अभिषदखिल सु वचक्रमा - 32 चक्रवालात्तदनु तदनुजन्मा श्रोमहादेवराजः । यदिभरदबवि[ : ] 33 से [व्य]णावासंवप्रः शरवथा ( ब ) भवभिनं विश्रुते क्रोचमद्रिं ॥ [१] श्रथ गणप Second Plate; Second Sides. 34 तिदेवस्तस्य पुत्रो धरित्रीमुदवहदुरगेंद्रातुदायामबाहुः । 35 मुवन (भुव) मतिरभूपायत्त मुक्तातपत्रां व्यधुरतिरथशक्तव्यंस्य बी 36 रायितानि ॥ [१७] तस्यासीदथ देवराजसचिवो विसंभभूर्भूपतेर्विश्वाशामु 87 बगीतको र्त्तिविभव [ ज्यो ] नाविलासाश्रवः 1 यो दानांम 1. Read सौर्य [or "सौषधं Ed.] Read सेवया 38 रोनित विद्वज्जन स्फूर्गम दुर्ग तत्वशमलः सर्व्वश्रियामाश्र 39 यः [१८] जयत्रय वायसराय [प] स्य भू [जे]: समाना मधुसूदवश्च । 40 लक्ष्म्यामभूषवथ तस्य रामस्तिकाभिधो मंचयबेतयाख्यौ । [१८] 41 शाकान्दे यदिकशमणि व च रोझभिडे' चैवे मानि 42 सितेतर शुभदिने सूर्योपरागे सुधोः । श्रीमान् तिम्रचमू43 यतिः प्रविततं तेष्वग्रहारं शुभं विप्रेभ्यः फलप्राविधाविवं 44 पंचाशते प्राददात् ॥ [२०] अस्मिन् गरवपाडास्ये' अविना । 45 नम्मगोॠषि विस्ते विदुषां वेदवेदिनां । [२१] सोमनाथा 46 हिभागी । जनाईना एकभागी । नामना: एकभागी / वासनार्थः एकभा- 1 This side of the plate is marked with the Telugu-Kannada numerical symbol for 2. ● Rend प्रोद्रामिषे. 4 Read जगचय • Road पाड़ा,

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494