Book Title: Epigraphia Indica Vol 18
Author(s): H Krishna Shastri, Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 380
________________ NO. 30.] THE MUNGIR PLATE OF DEVAPALA: SAMVAT 33. 305 8 Sastr-ārtha-bhājā chalato-nusāsya varạpān=pratishthāpayatā sva-dharmm bri Dharmmapālēna sutēna 8õ=bhūt=svarga-sthitānām=ansiņaḥ 9 pitļīņām || [5*] Achalair-iva jangamair-yadiyair-vichaladbhir-dviradaiḥ kadar thyamănă | nirupaplavam=&mva(mba)ram prapēdē 6310 raṇam rēņu-nibhēna bhūta-dhātri || [6*] Kēdārē vidhin-Ōpayukta-payasāṁ Ganga samēt-āmvu(mbu)dhau Gokarộn-adishu ch=āpy-anu. 11 shthitavatām tirthēshu dharmmyāḥ kriyāḥ bhrityānām sukham-ēva yasya sakalān=uddh[pi*]tya dushţān-imän lökān-sa12 dhayato’nushangal-janitā siddhiḥ paratr=āpy=abhūt || [78] Taistair-dig-vijas āvasāna-samayē samprēshitānām=paraiḥ sa!3 tkārair-apaniya khēdam-akhila svāṁ svān=gatānām bhuvam ksityam=bhāvaya. tām yadiyam-uchitam prity: npipāņām=abhūt=8-014 bkaņķham hridayam divas-chyutavatām jāti-smarāņām=iva || [8*] Sri-Parava(ba) lasya duhituh kshiti-patinā Rāshtrakata-tilakasya 15 Rapņādēvyāḥ pāņir-jagrihē griha-mēdhinā tēna 11 [9*] Dhțita-tanur-iyam Lakshmiḥ sākshāt-kghitirenu saririni kim-avani-patēh 16 kirttir-mūrtta’thaval gộiha-dēvatā [l*] iti vidadkati suchy-achārā vitarkavatīḥ prajāḥ prakṣiti-gurubhir-yā buddh-antaṁ gunai17 r-akarðd-adhah || [10] Slaghya pativrat-ágau mukta-ratnam samudra-buktir-iva Sri Dövapaladövam prasanna-vsittam sutam-&gūta || [11] 18 Nirmmalo manasi vāchi samyataḥ kāya-karmmaņi cha yah sthitaḥ suchau räjyam-apa nirupaplavam pitur=võ(bő)dhi-gatst*]va iva 19 gaugata padam 11 [12] Bhramyadbhir=vijaya-kramena karibhis-täm-ēva Vindhy. ātavim-uddāma-plavamāna-väshpa-payaso dri[shtāḥ] punar=vā(bā)ndha20 vāḥ U Kamvõ(mbo)jēsbu cha yasya vāji-yuvabhir-dhvast-anys-rāj-aujaső heshā. misrita-hari-hëshita-ravāḥ käntās-chiram vikshitäh 11 [13] 21 Yaḥ pūrvvam-Va(Ba)linā kļitaḥ kțita-yuzē yēn-agamad=Bhārgavas-trētāyām praha. taḥ priya-praņayinā Karņņēna yo dvāparē i vichchhinnaḥ kali22 na Saka-dvishi gatē kālēna lõk-antaram yēna tyaga-pathaḥ sa ēva hi punar vispashtam=unmilitaḥ || [14*] A(A) Gang-āgama-mahitā. 28 t-sapatna-Sünyam-i Satu-prathita-Daśāsya-kētu-kirttēh urvim-i Varupa-nikë[ta*lnāch cha sindhör- akshmi-kula-bhavanāch-cha yo 24 vu(bu)bhõja || [15*] Sa khalu Bhāgirathi-patha-pravarttamāna-nānāvidha-nau-văţaka sampadits-sētu-va(bandha-nihita-saila-bikhara-bre25 ni-vibhraman-niratiśaya-ghana-ghanaghana-ghatā - syāmāyamāna - Vāsara - Lakshmi-sami ravdhabdha)-santata-jalada-samaya-8826 ndēhāt udīchin-ānēka-nara-pati-prābhfitīkpit-āpraměya-haya-vāhini-khara-khur-õtkhāta dhüll-dhūgarita-di27 g-antarālāt paramēśvara-Bēvā-samāyāt-āsēsha-Jamvū(mbūdvipa-bhūpāla pādāta-bhara namad-avanēh | sri-Mudgagiri-samāvā. 1 The elision of a is denoted by an aragraha. Kielhorn read prasanna-vaktrath, and this is supported by the Nalanda plate, 1. 16. But our plate bas distinctly -vrittan. • Our plate has clearly vikshitab, as was read by Kielhorn; the Nalanda plate howevec hai chira-prisita, 1. 19). 29

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494