Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 181 निन्द्रियजन्यम्, मनसोऽन्तर्गतात्मतद्गुणज्ञानादितद्गतात्यादिप्रत्यक्षजनन एव स्वातव्येण सामर्थ्यात्, नापि तदनुमानम्, अशेषेण वस्तुना समं कस्यचिल्लिङ्गस्य प्रत्यक्षेणाविनाभावाग्रहेऽनुमानात्मकसर्वविषयकज्ञानासम्भवात्, तत्रानुमानेन व्याप्तिग्रह. णमपि वक्तुमशक्यम्, व्याप्तिप्राहकानुमानस्यापि स्वविधेयाविनाभावाविनाभूतलिङ्गज्ञानपूर्वकपूर्वकत्वेन तादृशलिङ्गज्ञानासम्भवेऽसम्भवात् तादृशलिङ्गज्ञानस्यानुमानात्मकत्वेऽनवस्थानात्, उपमानं तु प्रतिनियतसादृश्यादिविषयकं न सम्भवत्येव सकलविषयकम्, सकलविषयकज्ञानसंभवे सत्येव, तद्वत्पुरुषप्रणीतागमप्रभवं सकलज्ञानं सम्भवति वक्तुः सकलविषयकज्ञानाभावे तत्प्रभवागमस्य सकलपदार्थप्रतिपादकस्यागमस्यासम्भवेन, तज्जन्यसकलपदार्थविषयकज्ञानस्यासंभवाद् बहूनां शब्दानभिधेयानामपि वस्तूनां सत्वेन तदसाधारणधर्मेण तदभिलापकस्य शब्दस्यैवाभावेन तद्घटितस्यागमस्यैवाभावेन तज्जन्यस्य सर्वविषयकज्ञानस्यासम्भवात् / सकलार्थानामन्तरेण यदि किमप्यनुपपन्नं ज्ञायेत तदा तदुपपादकसर्वार्थकल्पना लक्षणार्थापत्ति. रूपं सकलज्ञानं भवेत् न चैत्रमिति नास्त्येव सर्वविषयकं ज्ञानमित्यत आह समग्रविषयं ज्ञानमवश्यं यस्य कस्यचित् / तस्य वृत्त्यन्तरापत्तेर्नान्यदावरणं क्षयात् // 15 // समाविषयमिति। "वृत्त्यन्तरापत्तेः” इत्यस्य स्थाने "वृत्त्यन्तरापत्तिः" इति पाठः, "वरणं क्षयात्" इत्यस्य स्थाने "वरणक्षयात्' इति च पाठो युक्तः / यस्य कस्यचित् जिनस्य बुद्धस्य, कपिलादेर्वा, अवश्यं नियमेन, समग्रविषयं सकलवस्तुविषयकं, ज्ञानम् उपयोगः, तेन सकलविशेषविषयकं ज्ञानं सकलसामान्यविषयकं दर्शनं न त्वेकं ज्ञानं सकलवस्तुविषयकं तस्य सामान्यविषयकत्वाभावादिति दोषस्य नावकाशः, अथवा स्वमते ज्ञानं दर्शनं चैकमेवेति ज्ञानस्य सकलविषयकत्ववत् सकलसामान्यविषयकत्वमप्यस्त्येवेति ज्ञानपदस्योपयोगपरत्वानाश्रयणेऽपि नोक्तदोषः, सर्वस्थविषयस्य ज्ञेयस्वभावत्वं ज्ञानस्य च विनिगमनाविरहातू सर्व विषयावगाहनस्वभावत्वम् एवं सत्यपि-यन्मतिज्ञानादिकं न सर्व विषयमवगाहते तत्प्रतिबन्धकज्ञानावरणीयकर्मणा प्रतिबन्धात् तस्यात्यन्तिकक्षये च 31

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694