Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 659
________________ 606 सिद्धसेनदिवाकरप्रणीता चित्रं किमत्र यदि तस्य तवैव राज नाज्ञां वहन्ति वसुधाधिपमौलिमालाः // 11 // एकेयं वसुधा बहूनि दिवसान्यासीद् बहूनां प्रिया वेश्याऽन्योऽन्यसुखाः कथं नरपते ! ते भद्रशीला नृपाः। ईर्ष्यामत्सरितेन साऽद्य भवतैवात्माङ्कमारोपिता शेषैस्वत्परितोषभावितगुणैर्गोपालवत् पाल्यते // 12 // गुहाध्यक्षाः सिंहाः प्रमदवनचरा द्वीपि-शार्दूलपोताः करागैः सिच्यन्ते वनगजकलभैर्दीर्घिकातीरवृक्षाः / पुरद्वारारक्षा दिशि दिशि महिषा यूथगुल्माप्रशूराः रुषानुध्यातानामतिललितमिदं जायते विद्विषां ते // 13 // निर्मूलोच्छन्नमूला भुजपरिघपरिस्पन्ददृप्तैर्नरेन्द्रैः संक्षिप्तश्रीविताना मृगपतिपतिभिः शत्रुदेशाः क्रियन्ते / किन्तवेतद् राजवृत्तं स्वरुचिपरिचयः शक्तिसंपन्नतेयं __ भङ्क्त्वा यच्छकवंशानुचितशतगुणान् राष्ट्रलक्ष्म्याः करोषि // सर्वेऽप्येकमुखा गुणा गुणपति मानं विना निर्गुणा इत्येवं गुणवत्सलैर्नृपतिभिर्मानः परित्यज्यते / नान्यश्चैष तवापि किं च भवता लब्धास्पदस्तेष्वसौ मत्तेनेव गजेन कोमलतनिर्मूलमुन्मूल्यते // 15 // यत् प्राप्नोति यशस्वा क्षितिपते ! भ्रूमेवमुत्पादयन् किं तत् लाचरणोपसन्नमुकुटः प्राप्नोति कधिन्नृपः / इत्येवं कुरुते स वल्लभयशास्त्वञ्छासनातिकामं दर्पासूचितसम्मुखो न हि मृगः सिंहस्य न ख्याप्यते // 16 //

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694