Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________ श्रीसिबसेमदिवाकरप्रणीता... mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm यदा तावद् गर्भ त्वमथ सकलश्रीः वसुमती . किमवायुष्मान् नवशिवमितां पश्यति महीम् // 22 // शतेष्वेकः शूरो यदि भवति कश्चिन्नयपटु स्तथा दीर्घापेक्षी रिपुविजयनिःसाध्वसपरः / तदेतत् संपूर्ण द्वितयमपि येनाद्यपुरुषे श्रुतं वा दृष्टं वा स वदतु यदि त्वा न वदति // 23 // भयनविषमा भानोर्दीप्तिर्दिनक्षयपेलवा. . परिभवसुख मत्तमत्तैनैश्च विलुप्यते / / सततसकला निर्व्यासङ्गं समाश्रितशीतला तव नरपते ! दीप्तिः साम्यं तया कथमेष्यति ? // 24 // को नामैष करोति नाशयति वा भाग्येष्वधीनं जगत् स्वातन्त्र्ये कथमीश्वरस्य न वशः स्रष्टुं विशिष्टाः प्रजाः / लब्धं वक्तृयशः सभास्विति चिरं तापोऽद्य तेजस्विना मिच्छामात्रसुखं यथा तव जगत् स्यादीश्वरोऽपीदृशः // 25 // गण्डेश्वेव समाप्यते विवदतां यद् वारणानां मदो यद्वा भूमिषु यन्मनोरथशतैस्तुष्यन्ति तेजस्विनः / यत्कान्तावदनेषु पत्ररचना सङ्गश्च ते मन्त्रिणां तत् सर्व द्विषतां मनोऽनुगतया कीर्त्याऽपराद्धं तव // 26 // क्रमोपगतमपास्य युगभागधेयं कले रपर्वणि य एष ते कृतयुगावतारः कृतः / भवेदपि महेश्वरस्त्रिभुवनेश्वरो वाऽच्युतो विधातुरपि नूनमय जगदुद्भवे संशयः // 27 //

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694