Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 660
________________ एकादशी गुणवचनद्वात्रिंशिका mm..... प्रसादयति निम्नगाः कलुषिताम्भसः प्रावृषा ___ पुनर्नवसुखं करोति कुमुदैः सरःसङ्गमम् / विघाटयति दिङ्मुखान्यवपुनाति चन्द्रप्रभां तथापि च दुरात्मनां शरदरोचकस्त्वद्विषाम् // 17 // न वेनि कथमप्ययं सुररहस्यमेदः कृत. स्त्वया युधि हतः परं पदमुपैति विष्णोर्यथा / अतः प्रणयसंसृतामविगणय्य लक्ष्मीमसौ __ करोति तव सायकक्षममुरः सिषुत्सुनृप ! // 18 // अन्योऽन्यावेक्षया स्त्री भवति गुणवती प्रायशो विष्णुता वा लोकप्रत्यक्षमेतत् क्षितिविषमतया चञ्चला श्रीर्यथाऽसीत् / सैवान्यप्रीतिदानात् तव भुजवलयान्तःपुरप्राप्तमाना मुर्वी दृष्ट्वा दयावत्स ! लघुसुचरिताहारसख्यं करोति // 19 // प्रसूतानां वृद्धिः परिणमति निःसंशयफला पुरावादश्चैष स्थितिरियमजेयेति नियमः / जगवृत्तान्तेऽस्मिन् विवदति तवेयं नरपते ! ___ कथं वृद्धा च श्रीन च परुषितो यौवनगुणः // 20 // अन्तYढसहस्रलोचनधरं भ्रभेदवज्रायुधं ___कस्त्वां मानुषविग्रहं हरिरिति ज्ञातुं समर्थो नरः / यते मघवन् ! जगद्धिततरास्त्वा वल्लभा स्वामिन.. स्त्वद्भदेशपटुप्रकीर्णसलिला न ख्यापयेयुर्धनाः // 21 // महीपालोऽसीति स्तुतिवचनमेतन्न गुण महीपालः खिन्नामवनिमुरसा धारयति यः /

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694