________________ 606 सिद्धसेनदिवाकरप्रणीता चित्रं किमत्र यदि तस्य तवैव राज नाज्ञां वहन्ति वसुधाधिपमौलिमालाः // 11 // एकेयं वसुधा बहूनि दिवसान्यासीद् बहूनां प्रिया वेश्याऽन्योऽन्यसुखाः कथं नरपते ! ते भद्रशीला नृपाः। ईर्ष्यामत्सरितेन साऽद्य भवतैवात्माङ्कमारोपिता शेषैस्वत्परितोषभावितगुणैर्गोपालवत् पाल्यते // 12 // गुहाध्यक्षाः सिंहाः प्रमदवनचरा द्वीपि-शार्दूलपोताः करागैः सिच्यन्ते वनगजकलभैर्दीर्घिकातीरवृक्षाः / पुरद्वारारक्षा दिशि दिशि महिषा यूथगुल्माप्रशूराः रुषानुध्यातानामतिललितमिदं जायते विद्विषां ते // 13 // निर्मूलोच्छन्नमूला भुजपरिघपरिस्पन्ददृप्तैर्नरेन्द्रैः संक्षिप्तश्रीविताना मृगपतिपतिभिः शत्रुदेशाः क्रियन्ते / किन्तवेतद् राजवृत्तं स्वरुचिपरिचयः शक्तिसंपन्नतेयं __ भङ्क्त्वा यच्छकवंशानुचितशतगुणान् राष्ट्रलक्ष्म्याः करोषि // सर्वेऽप्येकमुखा गुणा गुणपति मानं विना निर्गुणा इत्येवं गुणवत्सलैर्नृपतिभिर्मानः परित्यज्यते / नान्यश्चैष तवापि किं च भवता लब्धास्पदस्तेष्वसौ मत्तेनेव गजेन कोमलतनिर्मूलमुन्मूल्यते // 15 // यत् प्राप्नोति यशस्वा क्षितिपते ! भ्रूमेवमुत्पादयन् किं तत् लाचरणोपसन्नमुकुटः प्राप्नोति कधिन्नृपः / इत्येवं कुरुते स वल्लभयशास्त्वञ्छासनातिकामं दर्पासूचितसम्मुखो न हि मृगः सिंहस्य न ख्याप्यते // 16 //