Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________ सिद्धसेनदिवाकरप्रणीता 11. एकादशी गुणवचनद्वात्रिंशिका / समानपुरुषस्य तावदपवादयन् कीदृशः किमेव तु महात्मनामपरतन्त्रधीचक्षुषाम् / ... अपास्य विनय-स्मृती भुवि यशः स्वयं कुर्वता त्वयाऽतिगुणवत्सलेन गुरवः परं व्यंसिता // 1 // श्रीराश्रितेषु विनयाभ्युदयः सुतेषु बुद्धिर्नयेषु रिपुवासगृहेषु तेजः / वक्तुं यथाऽयमुदितप्रतिभो जनस्ते ____ कीर्ति तथा वदतु तावदिहेति कश्चित् / / 2 / / एकां दिशं व्रजति यद् गतिमद् गते च तत्रस्थमेव च विभाति दिगन्तरेषु / यातं कथं दशदिगन्तविभक्तमूर्ति युज्येत वक्तुमुत वा न गतं यशस्ते // 3 // सत्यं गुणेषु पुरुषस्य मनोरथोऽपि लघ्यः सतां ननु यथा व्यसनं तथैतत् / यत् पश्यतः समुदितैरबला व्युपास्ता कीर्तिस्तथा श्रुतिमुखानि वनानि याता // 4 // एतद् भो बृहदुच्यते हसतु मा कामं जनो दक्षिणः स्वार्थारम्भपटुः परार्थविमुखो लज्जानपक्षो भवान् / योऽन्यक्लेशसमर्जितान्यपि यशांस्युत्सार्य लक्ष्मीपथा कीयॆकार्णववर्षिणाऽपि यशसा नाद्यापि संतृप्यसे // 5 //

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694