Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________ असमी वात्रिंशिका तस्मात् परोत्तरगतौ प्रणिधानवान् स्या न्नानामुखप्रहरणश्च यतिद्विषत्सु // 23 // शास्त्रोस्थितान् परिभवः खलतामुपैति तान्येव तु स्मितगभीरमुपालमेत / अस्मद्गुरुं स हसतीति विदह्यमानं व्युत्पादयन्ति हि यशांस्यत एव भूयः // 24 // अङ्गाभिधानमफलं प्रकृतोपशान्तौ / वक्तारमन्ववसिता न हि शास्त्रदोषाः / सत्यं तु लाघवमनेन यथाऽभ्युपैति तच्चेदवाप्तमरतिश्रुतिभिः किमत्र // 25 // किं मर्म नाम रिपुषु स्थिरसाहसस्य मर्मस्वपि प्रहरति स्ववधाय मन्दः / आशीविषो हिं दशनैः सहजोग्रवीर्यैः क्रीडन्नपि स्पृशति यत्र तदेव मम // 26 // मन्दोऽप्यहार्यवचनः प्रशमानुयातः स्फीतागमोऽप्यनिभृतः स्मितवस्तु पुंसाम् / तस्मात् प्रवेष्टुमुदितेन सभामनांसि यत्नः श्रुताच्छतगुणः शम एव कार्यः // 27 // .. आक्षिप्य यः स्वसमयं परिनिष्ठुराक्षः पश्यत्यनाहतमनाश्च परप्रवादान् /

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694