Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________ नवमी वेदवादद्वात्रिंशिका तेनैवैतद् विततं ब्रह्मजालं दुराचरं दृष्टयुपसर्गपाशम् / ... अस्मिन् मग्ना मानवा मानशल्यैर्विवेष्यन्ते पशवो जायमानाः // 18 // अयमेवान्तश्चरति देवतानामस्मिन् देवा अघि विश्वे निषेदुः / अयमुद्दण्डः प्राणभुक् प्रेतयानरेष त्रिधा वृषभो रोरवीति // 19 // अपां गर्भः सविता वह्निरेष हिरण्मयश्चान्तरात्मा देवयानः / एतेन स्तम्भिता सुभगा द्यौर्नभश्च गुर्वी चोवी सप्त च भीमयादसः // 20 // मनः सोमः सविता चक्षुरस्य घ्राणं प्राणो मुखमस्याज्यपिवः / दिशः श्रोत्रं नाभिरन्ध्रमब्दयानं पादाविला सुरसाः सर्वमापः // 21 // विष्णुर्बीजमम्भोजगर्भः शम्भुश्चायं कारणं लोकसृष्टौ / नैनं देवा विन्दते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च // 22 // अस्मिन्नुदेति सविता लोकचक्षुरस्मिन्नस्तं गच्छति चांशुगर्भः / एषोऽजस्रं वर्तते कालचक्रमेतेनायं जीवते जीवलोकः // 23 // अस्मिन् प्राणाः प्रतिबद्धाः प्रजानामस्मिन्नस्ता रथनाभाविवाराः। अस्मिन् प्रीते शोर्णमूलाः पतन्ति प्राणाशंसाः फलमिव मुक्तवृन्तम्॥२५ अस्मिन्नेकशतं निहितं मस्तकानामस्मिन् सर्वा भूतयश्चेतयश्च / महान्तमेनं पुरुषं वेद वेद्यमादित्यवर्ण तमसः परस्तात् // 25 // विद्वानज्ञश्चेतनोऽचेतनो वा स्रष्टा निरीहः स ह पुमानात्मतन्त्रः / क्षसकारः सततं चाक्षरात्मा विशायन्ते वाचो युक्तयोऽस्मिन् // 26 // बुद्धिर्बोद्धा बोधनीयोऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा / नासावेकं ना पृथग् नामि नाभौ सर्व चैतत् पशवो वं द्विषन्ति // 27 //

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694