Book Title: Dwatrinshad Dwatrinshika
Author(s): Vijaysushilsuri
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________ 546 एकदिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिशिका / वैयावृत्त्य-स्वाध्याय-व्युत्सर्गध्यानान्युत्तरम्" इति तत्त्वार्थसूत्रतः षड्विधं मिलित्वा द्वादशविधम्, अन्यच्च तत्त्वार्थनवमाध्याये षष्टसूत्रव्याख्याने भाप्ये उक्तम्"तपो द्विविधं तत् परस्तात् (भ.९-सू.१९-२०) वक्ष्यते, प्रकीर्णकं चेदभनेकविधम्, तद्यथा-"यववज्रमध्ये चन्द्रप्रतिमे द्वे नवरत्नमुक्तावल्यस्तिस्रः सिंहविक्रिडिते द्वे. सप्तसद्धर्मकाद्याः प्रतिमाचतस्रः, भद्रोत्तरमाचाम्लवर्धमानं सर्वतोभद्रमित्येवमादि, तथा द्वादशभिक्षुप्रतिमाः मासिकाद्याः आसप्तमासिक्यः सप्त, सप्तचतुर्दशैकविंशतिरात्रिक्यास्तिस्रः, अहोरात्रिकी, एकरात्रिकी चेति' एतस्य स्पष्टीकरण वृत्तौ, संयमः: योगनिग्रहः स सप्तदविधः पृथिवोकायिकसंयमः, अपकायिक संयमः, तेजस्कायिकसंयमः, वायुका यि कसंयमः, वनस्पतिकायिकसंयमः, द्वीन्द्रियसंयमः, त्रीन्द्रिय संयमः, चतुरिन्द्रियसंयमः, पञ्चेन्द्रियसंयमः, प्रेक्ष्यसंयमः, उपेक्ष्यसंयमः, अपहृत संयमः, प्रमृज्यसंयमः, कायसंयमः, वाक्संयमः, मनःसयमः, उपकरणसंयमः इति, सूनृतं सत्यं, तच्च मत्यर्थे भवं वचः, सद्भयो वा हितं सत्यम् भपरुषमपिशुनमसभ्य मचपल्मनाविलमविर लमसम्भ्रान्तं मधुरमभिकातमसन्दिग्धं स्फुटम दार्ययुक्तमग्राम्यपदार्थाभिव्यतहारमसोभरणा द्वेषयुक्तं सूत्रमार्गानुसारप्रवृत्तार्थमर्थ्यमर्थिजनभावग्रहणसमर्थमात्मपरार्थानुग्राहकं निरूपधं देश-कालोपन्नमनवद्यमहच्छा-सनप्रशस्तं यतं मितं याचनप्रच्छन्नं प्रश्न व्याकरणमिति, ब्रह्म ब्रह्मचर्य मैथुननिवृत्तिः, तत्परिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचय, अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशस्थापित्वमित्यर्थ च पञ्चाचार्याः प्रोक्ताःप्रव्राजनकः, दिगाचार्यः, श्रुतोद्देष्टा, श्रुतसमुद्देष्टा, आम्नायार्थवाचक इति, शौचम् अदत्तादानलक्षणमलोम इति यावत्, शुचिभावः शुचिकर्म वा शौचम, भावविशुद्धिनिष्कल्मषता, धर्मसाधनमात्रास्वनि अनभिष्वङ्ग इत्यर्थः, अशुचिर्हि भावकल्मषसंयुक्त इहामुत्रं चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि श्रेयो न प्रतिपद्यत इति, मृदुत्वार्जवाकिञ्चिनानि मृदुत्वं मानरहितत्वम्, नीवृत्त्यनुत्सेको मार्दवमेव मृदुत्वम् , मृदुभावो मृदुकर्म वा मार्दवम्, मदनिग्रहो मानविघातच, तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति, जातिः, कुलं, रूपम्, ऐश्वयम्, विज्ञान, श्रुत, लाभः, वीर्यमिति एभिजात्यादिमिरष्टाभिर्मदस्थानमत्तः परात्ममिन्दाप्रशंसाभिरतः तीव्राहकारोपहतमतिरिहामुत्रं चाशुभफलमकुशलं कर्मोप

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694