Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 23
________________ [१९] के रूप में कुछ कुछ ग्रन्थकारों ने उद्धृत किया है । जल्हण कवि की सूक्तिमुक्तावली में निम्न लिखित दो पद्य इस 'कविराज' के नाम से संग्रहीत हैं। नेयं चूतलता विराजति धनुर्लेखा स्थितेयं पुरो नासौ गुञ्जति भृङ्गपद्धतिरिय मौर्वी टणत्कारिणी । नैते नूतनपल्लवाः स्मरभटस्यामी स्फुटं मार्गणाः शोणास्तत्क्षणभिन्नपान्थहृदयप्रस्यन्दिभिः शोणितैः ॥ पच्यन्ते स्थलचारिणः क्षितिरजस्यङ्गारभूयङ्गतैः कथ्यन्ते जलजन्तवः प्रतिनदं तापोल्वणैर्वारिभिः । भृज्यन्ते खचराः खरातपशिखापुञ्जे तदेभिर्दिनै__मॉस्पाकः क्रियते दिनेशनियमा...........ध्रुवम् ॥ सहस्रलिङ्ग या दुर्लभसरोवर का जो कविराज ने अपने कवित्व के सर्वस्वरूप प्रशस्तिकाव्य बनाया था, उस के दो पद्य मेरुतुङ्गाचार्य ने प्रबन्धचिन्तामणि में उधृत किये हैं । यथा न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धिभर्तुः ॥ कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षम स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52