Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 51
________________ द्रौपदीखयंवरम् । २३ द्रुपदः-अहो ! गुणानुरागिणी वत्सा । ( पाञ्चाली अर्जुनस्य कण्ठे स्वयंवरमालां निवेशयति । ) अर्जुनः-(स्वगतम् ) स्वीकृतेऽस्मिन्दृशाप्यङ्गे ताराभृङ्गावलीया । पुनरुक्तां निधत्तेऽसौ स्वयंवरणमालिकाम् ॥ ७ ॥ कृष्ण: निवेशयन्ती कण्ठेऽस्य स्वयंवरणमालिकाम् । इयं पूजयतीवासौ वीरोत्तंसस्य वेदिका ॥ ८ ॥ ( आकाशे देवा दुन्दुभिवादनपूर्वकं कुसुमवृष्टिं कुर्वन्ति ।) कृष्ण: राधावेधगुणेनैव क्रीता कृष्णा किरीटिना। अयं स्वयंवरोऽमुष्याश्चक्रे रागपरीक्षणम् ॥ ९॥ (द्रुपदं प्रति ) किं ते भूयः प्रियमुपकरोमि । द्रुपदः-समुचितजामातृलाभात्किमपरमपि मे प्रियमस्ति ! । तत्सर्वथा सम्पूर्णा मे मनोरथाः । कृष्णः-तथापीदमस्तु-~आनन्दवैभवभृतो भुवि सन्तु सन्तो नाशं निराशमनसा पिशुनाः प्रयान्तु । केलिं कलेर्मुकुलयन् सकला जयश्रीः । सौभाग्यभङ्गमभितो भवतां च धर्मः ॥ १० ॥ ( इति निष्क्रान्ताः सर्वे ) ॥ द्वितीयोऽङ्कः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52