Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 50
________________ विजयपाल-विरचित अर्जुन:-(खगतम् ) पुष्पायुधेन गुरुणा विहितोपदेशा लोलं शरव्यमिव हन्त ! मनो मदीयम् । लोलाविकुञ्चितविलोचनचापलेखा मुक्तेन विध्यति कटाक्षशरेण कान्ता ॥ ६ ॥ पाञ्चाली-(क) गुणाणुमाणेण आयारोऽवि मणहरो इमस्स । मागधी-(पाञ्चाली सानुरागां विज्ञाय किञ्चिस्मित्वा) (ख) सहि! अग्गदो गम्मदु । पाञ्चाली—( सलज्जम् ) (ग) सहि ! जेण मह जणयपइण्णामहण्णवो गरुयगुणगणेण पयंडभुअदंडतरंडेण उत्तिन्नो तस्स साहीणो अयं जणो। मागधी-(घ ) ता गिन्हेसु नियकरकमलेन सयंवरमालियं । निवेसेहि झत्ति इमस्स कंठकंदलंमि । ( अन्ये राजानः पाञ्चाली द्विजसन्निधौ स्थितां दृष्ट्वा वैलक्ष्येण श्वासमुखतां भजन्ते।) ( क ) गुणानुमानेन आकारोऽपि मनोहरोऽस्य । ( ख ) सखि ! अग्रतो गम्यताम् । (ग) सखि ! येन मम जनकप्रतिज्ञामहार्णवो गुरुकगुणगणेन प्रचण्डभुजदण्डतरण्डेन उत्तीर्णस्तस्य स्वाधीनोऽयं जनः ।। (घ ) तद् गृहाण निजकरकमलेन स्वयंवरमालिकाम् । निवेशय क्षगिति अस्य कण्ठकन्दले । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52