Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 48
________________ विजयपाल-विचितं पाञ्चाली-(क) विहवजुव्वणमएण अइचंचलसहावो एस। ता पुरो गच्छामो। ( पदान्तरे ) . मागधी-(ख) एस धणुव्वेयविजानिउणो दोणो। पाञ्चाली-( अर्जुनमनुसन्धाय ) (ग) निउणधणुकलाउवएसनिप्पादियअणेयसिस्सगणगारवियगुणस्स नमो नमो गुरुणो इमस्स। मागधी--(कियत्परिक्रम्य ) (घ) सहि ! विविहबुद्धिपवंचसमाउलो कुरुनरिंदमाउलो सउणि नाम निहालिजदि। पाञ्चाली- (ऊ) इमस्स सद्दोऽवि सवाणदियउव्वेयनिबंधणं । ता एहि अन्नदो गच्छामो । शिशुपाल:--- ( पाञ्चालीमायान्तीमालोक्य ) मृगीदृशोऽस्या वदनारविन्द__ लावण्यखर्वीकृतकान्तिगर्वः । शङ्के शशाङ्कः श्रितशोकशङ्कु लेमच्छलेनाञ्चति डिम्बमन्तः ॥ २ ॥ (क) विभवयौवनमदेनातिचञ्चलस्वभाव एषः । तत्पुरो गच्छावः । (ख) एष धनुर्वेदविद्यानिपुणो द्रोणः । (ग) निपुणधनुष्कलोपदेशनिष्पादितानेकशिष्यगणगौरवितगुणाय नमो नमो गुरवेऽस्मै । ... (घ) सखि ! विविधबुद्धिप्रपञ्चसमाकुलः कुरुनरेन्दमातुलः शकुनि म निभाल्यते। (0) अस्य शब्दोऽपि श्रवणेन्दियोरेगनिबन्धनम् । तदेहि अन्यतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52