Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
द्रौपदीखयंवरम् । ब्रह्मास्त्रमेषा कुसुमायुधस्य
स्त्रीवर्गसर्गे कलशं विधातुः । अहो ! वपुलॊचनभङ्गसङ्ग
लीलामधच्छत्रमिदं बिभर्ति ॥ १ ॥ • सखी-(क ) सहि ! पिच्छ पिच्छ, एस माणधणो राया दुजोहणो दीसदी। . पाञ्चाली-( अवज्ञामभिनीय ) ( ख ) अणवरयवियंभमाणअपमाणमाणसेनकयत्थिज्जमाणमाणसेण न महं कजं दुजोहणेण ।
वैदर्भी-(ग) सहि ! चिंतिदवत्थुदाणचिंतामाणं पलोएसु चंपानयरीनाहं ।
द्रौपदी-(घ) सहि ! जणपरंपरापिसुणिदकानीनदाविडंबिदजणणेण अलं इमिणावि कन्नेण । __ मागधी-(ङ) सहि ! एस कुरुरायजुवराओ दूसासणो दीसदि।
(क) सखि ! पश्य पश्य, एष मानधनो राजा दुर्योधनो दृश्यते ।
( ख) अनवरतविजृम्भमाणाप्रमाणमानसैन्यकृतार्थ्यमानमानसेन न मम कार्य दुर्योधनेन ।
(ग) सखि ! चिन्तितवस्तुदानचिन्तामणिं प्रलोकय चम्पानगरीनाथम् ।
(घ) सखि ! जनपरम्परापिशुनितकानीनताविडम्बितजननेनालमनेनाऽपि कर्णेन ।
(3) सखि ! एष कुरुराजयुवराजो दुःशासनो दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52