Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 45
________________ द्रौपदीखयंवरम् । कृष्णः - ( सानन्दम् ) अयि द्रुपदनरपते ! दिष्ट्या वर्द्धसे हेतुर्वरलाभेन । द्रुपदः - भवत्प्रसादेन मम सर्वमपि शुभोदकं भविष्यति । ( सर्वेऽप्यन्ये भूमिपाला: परस्पराक्षिसञ्चारेण विसंवदन्ति । ) अन्ये भूमिपालाः - ( द्रुपदनरेन्द्रं प्रति ) स्त्रीवर्गरत्नस्य मृगीदृशोऽस्याः काप्येष किं कार्पटिकः पतिः स्यात् । राधाऽपि न प्राग्विशिखेन भिन्ना स्वयंवरस्तत्क्रियतां नरेन्द्र ! ॥ ४० ॥ ( द्रुपदः कृष्णमुखमवलोकयति । ) कृष्णः - भवत्वेवम् । ---- द्रुपदः – हो प्रतीहार ! स्वयंवरमचं प्रगुणयताम् । सर्वैरपि नरेन्द्रैः सह एते वयं सम्प्राप्ता एव । Jain Education International ( इति निष्क्रान्ताः सर्वे 1 ) ॥ प्रथमोऽङ्कः समाप्तः ॥ ܝܕ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52