________________
द्रौपदीखयंवरम् ।
कृष्णः - ( सानन्दम् ) अयि द्रुपदनरपते ! दिष्ट्या वर्द्धसे
हेतुर्वरलाभेन ।
द्रुपदः - भवत्प्रसादेन मम सर्वमपि शुभोदकं भविष्यति । ( सर्वेऽप्यन्ये भूमिपाला: परस्पराक्षिसञ्चारेण विसंवदन्ति । ) अन्ये भूमिपालाः - ( द्रुपदनरेन्द्रं प्रति )
स्त्रीवर्गरत्नस्य मृगीदृशोऽस्याः
काप्येष किं कार्पटिकः पतिः स्यात् । राधाऽपि न प्राग्विशिखेन भिन्ना स्वयंवरस्तत्क्रियतां नरेन्द्र ! ॥ ४० ॥ ( द्रुपदः कृष्णमुखमवलोकयति । ) कृष्णः - भवत्वेवम् ।
----
द्रुपदः – हो प्रतीहार ! स्वयंवरमचं प्रगुणयताम् । सर्वैरपि
नरेन्द्रैः सह एते वयं सम्प्राप्ता एव ।
Jain Education International
( इति निष्क्रान्ताः सर्वे 1 )
॥ प्रथमोऽङ्कः समाप्तः ॥
ܝܕ
For Private & Personal Use Only
www.jainelibrary.org