Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 43
________________ १५ द्रौपदीखयंवरम् । किं जानासि न विश्वविश्ववलयापर्यायपर्यासना प्राप्तालं शिशुपाल एष पुरतो राधाभिदे तिष्ठते ॥ ३३ ॥ अन्यच्चयत्रोच्चैः कनकाचलः कलयति स्तम्भस्य लीलायित ताराचक्रमजस्रचङ्क्रमणतश्चक्रश्रियं गाहते। शीतांशुः श्रयते चलत्तिमिकलां लक्ष्यं तदेणेक्षणं वीरोऽहं तदपि क्षिणोमि रभसात्किं मेऽनया राधया ॥३४॥ ( इति ससंरम्भं विकटपदक्रमं परिक्रामति । ) . कृष्ण:-( सभयकम्पं ) न जाने किमिदानीं भविष्यति । अतिबलीयानयं खलः । भवतु, भुवनत्रयं भवधनुषि भाराय समारोपयिष्यामि । ( इति तथा करोति । ) शिशुपाल:-( पुरो भवधनुषि भुवनत्रयमवलोक्य सविस्मयं ) स्वर्गः समग्र इह सम्भृतदेववर्गों भूरत्र भूरितरभूधरसिन्धुरुद्धा । पातालमत्र फणिजालवृतान्तराल मालोक्यते धनुषि चित्रमिह त्रिलोकी ॥ ३५ ॥ ( सरोमाञ्चम् ) पुण्यैरगण्यैर्भगवान् प्रसन्नोऽद्य विधिर्मयि ।। त्रिलोकीजयकीर्तिर्यद्भविता चापभङ्गतः ॥ ३६ ॥ ( कृष्णः- शिशुपाले चापे च मुहुर्मुहुः सभयं दृशं निवेशयति ।) ( शिशुपालो धनुरादत्ते । ) ( कृष्णः सर्वेषामपि मायया नयनालोकं निरुध्य स्वयमुत्थाय कराभ्यां शिशुपालमाहत्य भूमौ पातयित्वा स्वस्थानमेव समेत्योपविशति ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52