Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 33
________________ द्रौपदीखयंवरम् । (इति परिक्रम्य द्विजरूपधारी तारस्वरेण वेदोद्गारं करोति ।) (ततः प्रविशति प्रतीहारपुरोहिताभ्यामनुगतो दानास्थानमण्डपस्थः कर्णः।) कर्ण:-(सोत्कण्ठं) चतुर्युगायमाना मे चतस्रो नालिका गताः । सम्भावयत्यपूर्वोऽर्थी नाद्याप्यद्य कुतोऽपि माम् ॥७॥ ( नेपथ्ये वेदध्वनिः ) कणे:-( आकर्ण्य सानन्दं ) अयि प्रतीहार ! ममागारद्वारदेशे तारवेदोद्गारपरायणाः कथय कियन्तः सन्ति द्विजातयः । (प्रतीहारो निष्क्रम्य पुनः प्रविशति । ) कर्णः-( सौत्सुक्यं ) ___ कोटिः? वेत्री- न, कर्णः- प्रयुतम् ? वेत्रीकर्ण: लक्षम् ? वेत्रीकर्ण: अप्ययुतम् । वेत्री नहि । कर्णः-सहस्रम् ? वेत्रीकर्णः- शतम् ? वेत्रीकणे: दश! नेव, नैव, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52