Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
परीक्षामुखसूत्राणि ।
२१९
॥ १८ ॥ प्रत्यायनाय हीच्छा वक्तुरेव ॥ १९ ॥ साध्यं धर्मः क. चित्तद्विशिष्टो वा धर्मी ॥ २०॥ पक्ष इति यावत् ॥ २१ ॥ प्रसि. द्धो धर्मी ॥ २२ ॥ विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये ॥ २३ ॥ अस्ति सर्वज्ञो नास्ति खरविषाणं ॥ २४॥ प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ २५ ॥ अग्निमानयं देशः परिणामी श. ब्द इति यथा ॥ २६ ॥ व्याप्तौ तु साध्यं धर्म एव ॥ २७ ॥ अ. न्यथा तदघटनात् ॥ २८ ॥ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनं ॥ २९ ॥ साध्यमिणि साधनध. विबोधनाय पक्षधर्मोपसंहारवत् ॥ ३०॥ को वा त्रिधा हेतु. मुक्त्वा समर्थयमानो न पक्षयति ॥ ३१ ॥ एतद्वयमेवानुमानाङ्गं नोदाहरणं ॥ ३२ ॥ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतो. रेव व्यापारात् ॥ ३३ ॥ तदविनाभावनिश्चयार्थ वा विपक्षे बा. धकादेव तत्सिद्धेः ॥ ३४ ॥ व्याक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्याद् दृष्टान्तान्तरा: पेक्षणात् ॥ ३५ ॥ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादे. व तत्स्मृतेः ॥ ३६ ॥ तत्परमभिधीयमानं साध्यधर्मिणि साध्य. साधने सन्देहयति ॥ ३७ ॥ कुतोऽन्यथोपनयनिगमने ॥ ३८ ॥ न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् ॥ ३९ ॥ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु सा. ध्ये तदुपयोगात् ॥ ४० ॥ बालव्युत्पत्त्यर्थ तत्त्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ॥ ४१ ॥ दृष्टान्तो वैधाऽन्वयव्यति. रेकभेदात् ॥ ४२ ॥ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्व. यदृष्टान्तः ॥४३॥ साध्याभावे साधनाभावो यत्र कथ्यते स व्य. तिरेकदृष्टान्तः॥४४॥ हेतोरुपसंहार उपनयः॥४५॥ प्रतिक्षाया.

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324