Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
समाधिशतकम्।
२७५
एवमबुध्यमानो मूढात्मा येषु विषयेष्वासक्तचित्तो न तेषु मध्येकिञ्चित्तस्योपकारकमस्तीत्याह
न तदस्तीन्द्रियार्थेषु यत् क्षेमङ्करमात्मनः । तथापि रमते बालस्तत्रैवाशानभावनात् ॥ ५५ ॥ तथानादिमिथ्यासंस्कारे सत्येवंभूता बहिरात्मानो भवन्तीत्याहचिरं सुषुप्तास्तमासि मूढात्मानः कुयोनिषु ।
अनात्मीयात्मभूतेषु ममाहमिति जाग्रति ॥ ५६ ॥ ततोऽबहिरात्मस्वरूपं परित्यज्य स्वशरीरमित्थं पश्येदित्याहपश्येन्निरन्तरं देहमात्मनो नात्मचेतसा। अपरात्मधियान्येषामात्मतत्त्वे व्यवस्थितः ॥ ५७॥
नन्वेवमात्मतत्त्वं स्वयमनुभूय मूदात्मनां किमिति न प्रति. पाद्यते येन तेऽपि तजानन्तीति वदन्तं प्रत्याह
अशापितं न जानन्ति यथा मां शापितं तथा । मूढात्मानस्ततस्तेषां वृथा मे शापनश्रमः ॥ ५८ ॥ किञ्चयद्बोधयितुमिच्छामि समाहं यदहं पुनः । ग्राह्यं तदपि नान्यस्य तत्किमन्यस्य बोधये ॥ ५९ ॥
बोधितोऽपि भ्रान्तस्तत्त्वे बहिरात्मनो तत्रानुरागः संभवति मोहोदयात्तस्य बहिरर्थ एवानुरागादिति दर्शयन्नाह
बहिस्तुप्यति मूढात्मा पिहितज्योतिरन्तरे । तुष्यत्यन्तः प्रबुद्धात्मा पहिावृत्तकौतुकः ॥ ६० ॥

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324