Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 313
________________ ३०४ प्रथम गुच्छक । संरक्षितो दिग्भुवनं वनं वनं विराजिता येषु दिवै दिवैदिवः । पादद्वये नूतसुरासुराः सुराः पार्श्व फणे रामगिरौ गिरौ गिरौ॥ ... (८) रराजनित्यं सकला कला कलाममारतृष्णो वृजिनो जिनो जिनो। संहारपूज्यं वृषभा सभा सभापाव फणे रामगिरौ गिरौ गिरौ। तः व्याकरणे च नाटकचये काव्याकुले कौशले विख्यातो भुवि पननन्दिमुनिपस्तत्वस्य कोष निधिः । गंभीरं यमकाष्टकं पठति यः संस्तूयसा लभ्यते श्रीपमप्रभदेवनिर्मितमिदं स्तोत्रं जगन्मंगलम् ॥ इति श्री पार्श्वनाथ स्तोत्र समाप्तम् । समाप्तोऽयमन्थः ।

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324