Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
श्रीमज्जयानंदसरिविरचितम् । सर्वज्ञस्तवनम् ।
(१८) देवाःप्रभो!यं विधिनात्मशुद्धयै भक्त्याः सुमेरोःशिखरेऽभ्यर्षिचन् संस्तूयसे त्वं स मया समोदमुन्मील्यते शानदृशा यथा मे ॥१॥ ध्यानानुकम्पाधृतयः प्रधानोल्लास्थिरा शानसुखक्षमं च । सुनाथ! संतित्वयि सिद्धिसौशाधिरूढ!कर्मोज्झित! विश्वरुच्यर ससारभीतं जगदीश ! दीनं मां रक्ष रक्षाक्षम ! रक्षणीयम् । प्रौढप्रसादं कुरु सौम्यहष्ट्या विलोकय स्वीयवचश्च देहि ॥३॥ नतेंद्र विद्रावितदोष ! दत्तदाना दरिद्रा अपि वीतदौः स्थ्याः। त्वया कृताभूरिधना अनंतशान!द्विषान् सक्षम मंचमासान् ॥४॥ द्वित्रैर्भवैमुक्तिमना द्विपाधास्तव त्रिपूजां विदधत् त्रिसंध्यम् । कल्याणकानां जिन ! पंचपर्वीमाराध्य भव्यः शिपतेऽष्टकर्म ॥५॥ साम्येन पश्यस्त्रिजगद्विवेकी श्रयन् प्रभो ! पंचसमित्युपैति । अपास्य सप्तभ्यधिसिद्धिमध्ये सिद्धं जवेनोपभवादुपेशम् ॥६॥ भवेच्छुभायोपभवद्यथेष्टं श्रये सनाथोऽस्मि नमोऽस्तु दोषाः। दुरे प्रभावश्च गुरुः सुखं मे विश्वार्य ! धीश्रीकृदुपद्विपादे ॥७॥ मुत्वा भवं सौख्यमवाप्तुमंगी धीमास्त्यजन् मोहमघस्य हंता । योमुच्यमानस्तमसा शिवीयेत त्वत्सेविताकाम्यतुसोत्र नेतः ८ क्षेमेषु वृक्षत्सु घनायमानो हितः पितेवामृतवद्दुरापः । मम प्रभो ! भव्यतरं स्वभृत्यीभावं जयानंदमय ! प्रदेयाः ॥९॥
इति श्री सर्वज्ञस्तवन समाप्तम् ।

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324