SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०४ प्रथम गुच्छक । संरक्षितो दिग्भुवनं वनं वनं विराजिता येषु दिवै दिवैदिवः । पादद्वये नूतसुरासुराः सुराः पार्श्व फणे रामगिरौ गिरौ गिरौ॥ ... (८) रराजनित्यं सकला कला कलाममारतृष्णो वृजिनो जिनो जिनो। संहारपूज्यं वृषभा सभा सभापाव फणे रामगिरौ गिरौ गिरौ। तः व्याकरणे च नाटकचये काव्याकुले कौशले विख्यातो भुवि पननन्दिमुनिपस्तत्वस्य कोष निधिः । गंभीरं यमकाष्टकं पठति यः संस्तूयसा लभ्यते श्रीपमप्रभदेवनिर्मितमिदं स्तोत्रं जगन्मंगलम् ॥ इति श्री पार्श्वनाथ स्तोत्र समाप्तम् । समाप्तोऽयमन्थः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy