________________
श्रीपद्मप्रभदेवविरचितम् श्रीपार्श्वनाथस्तोत्रम् |
( १९ )
लक्ष्मीर्महस्तुल्यसती सती सती प्रवृद्धकालो विरतो रतो रतो । जरारुजाजन्महता हता हता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ( २ ) अच्र्चेयमाद्यं सुमना मनामना यः सर्वदेशो भुवि नाविना विना । समस्त विज्ञानमयो मयोमयो पार्श्व फणे रामगिरौ गिरौ गिरौ !! ( ३ )
विनेष्ट जन्तोः शरणं रणं रणं क्षमादितो यः कमठं मठं मठं । नरामरारामक्रमं क्रमं क्रमं पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ( ४ ) अज्ञानसत्कामलतालतालता यदीयसद्भावनता नता नता । निर्वाणसौख्यं सुगता गतागता पार्श्व फणे रामगरौ गिरौ गिरौ ॥ ( ५ ) विवादिताशेषविधिर्विधिविधिर्बभूव सर्प्यवहरी हरी हरी । त्रिज्ञानसज्ञानहरोहरोहरो पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ( ६ ) यद्विश्वलोकैकगुरुं गुरुं गुरुं विराजिता येन वरं वरं वरं ॥ तमाल नीलांगभरं भरं भरं पार्श्व फणे रामगिरौ गिरौ गिरौ ॥