Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
समाधिशतकम्।
२७३
तत्त्वज्ञानीतरयोरबन्धकत्वबन्धकत्वे दर्शयन्नाह - परत्राहंमतिः स्वस्माच्च्युतो बनात्यसंशयम् । स्वस्मिन्नहमतिश्च्युत्त्वा परस्मान्मुच्यते बुधः ॥ ४३ ॥
यत्राहमतिर्बहिरात्मनो जाता तलेनकथमध्यवसीयते चान्तरात्मनस्तत्तेन कथमित्याशङ्कयाहदृश्यमानमिदं मूढस्त्रिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु निष्पन्नं शब्दवर्जितम् ॥ ४४ ॥
ननु अन्तरात्मैवमात्मानं प्रतिपद्यते तदा कथं पुमान् गौ. रोऽहमित्यादिरूपं तस्य कदाचिदभेदभ्रान्तिः स्यादिति प्रत्याह
जानन्नप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराभ्रान्ति भूयोऽपि गच्छति ॥ ४५ ॥ भूयो भ्रान्ति गतोऽसौ कथं तां त्यजेदित्याहअचेतनमिदं दृश्यमश्यं चेतनं ततः। क रुग्यामि व तुष्यामि मध्यस्थोऽहं भवाम्यतः ॥ ४६ ॥ इदानीं मूढात्मनोऽन्तरात्मनश्च त्यागोपादानविषयं दर्शयन्नाहत्यागादाने बहिर्मूढः करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं त्यागो निष्ठितात्मनः ॥ ४७॥ . अन्तस्त्यागोपादाने कुर्वाणोऽन्तरात्मा कथं कुर्यादित्याहयुञ्जीत मनसात्मानं वाकायाभ्यां वियोजयेत् । मनसा व्यवहारं तु त्यजेद्वाकाययोजितम् ॥ ४८ ॥ ननु पुत्रकलत्रादिना सह वाक्कायव्यवहारे सुखोत्पत्तिः

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324