Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
श्रीमद्विद्यानन्दस्वामिविरचितं पात्रकेसरिस्तोत्रम् | ( १५ )
जिनेन्द्र ! गुणसंस्तुतिस्तव मनागपि प्रस्तुता भवत्यखिलकर्मणां प्रहतये परं कारणम् । इति व्यवसिता मतिर्मम ततोऽहमत्यादरात् स्फुटार्थनयपेशलां सुगत ! संविधास्ये स्तुतिम् ॥ १ ॥ ५ मतिः श्रुतमथावधिश्व सहजं प्रमाणं हि ते ततः स्वयमबोधि मोक्षपदर्षी स्वयंभूर्भवान् । न चैतदिह दिव्यचक्षुरधुनेक्ष्यतेऽस्मादृशां यथा सुकृतकर्मणां सकलराज्यलक्ष्म्यादयः ॥ २ ॥ व्रतेषु परिरज्यसे निरुपमे च सौख्ये स्पृहा विभेष्यपि च संसृतेरसुभृतां वधं द्वेक्ष्यपि । कदाचिददयोदयो विगतचित्तकोऽप्यञ्जसा तथापि गुरुरिष्यसे त्रिभुवनैकबन्धुर्जिनः ॥ ३ ॥ तपः परमुपश्चितस्य भवतोऽभवत्केवलं समस्तविषयं निरक्षमपुनश्च्युति स्वात्मजम् | निरावरणमक्रमं व्यतिकरादपेतात्मकं तदेव पुरुषार्थसारमभिसम्मतं योगिनाम् ॥ ४ ॥ परस्परविरोधवद्विविधभङ्गशाखाकुलं पृथग्जनसुदुर्गमं तव निरर्थकं शासनम् ।

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324