Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
पात्रकेसरिस्तोत्रम् ।
तथापि जिन ! सम्मतं सुविदुषां न चात्यद्भुतं 'भवन्ति हि महात्मनां दुरुदितान्यपि ख्यातये ॥५॥ सुरेन्द्रपरिकल्पितं बृहदनय॑सिंहासनं तथाऽऽतपनिवारणत्रयमथोल्लसच्चामरम् । वशं च भुवनत्रयं निरुपमा च निःसंगता न संगतमिदं द्वयं त्वयि तथाऽपि संगच्छते ॥६॥ त्वमिन्द्रियविनिग्रहप्रवणनिष्ठुरं भाषसे तपस्यपि यातयस्यनघदुष्करे संश्रितान् । अनन्यपरिदृष्ट्या षडसुकायसंरक्षया स्वनुग्रहपरोऽप्यहो ! त्रिभुवनात्मनां नापरः ॥७॥ ददास्यनुपमं सुखं स्तुतिपरेग्चतुभ्यन्नपि क्षिपस्यकुपितोऽपि च ध्रुवमसूयकान्दुर्गतौ । न चेश! परमेष्टिता तव विरुद्धयते यद्भवान् न कुप्यति न तुष्यति प्रकृतिमाश्रितो मध्यमाम् ॥ ८॥ परिक्षपितकर्मणस्तव न जातु रागादयो न चेन्द्रियर्विवृत्तयो न च मनस्कृता व्यावृतिः। तथाऽपि सकलं जगधुगपदंजसा वेत्सि च प्रपश्यसि च केवलाभ्युदितदिव्यसच्चक्षुषा ॥९॥ क्षयाच्च रतिरागमोहभयकारिणां कर्मणां कषायरिपुनिर्जयः सकलतत्त्वविद्योदयः । अनन्यसदृशं सुखं त्रिभुवनाधिपत्यं च ते सुनिश्चितमिदं विभो ! सुमुनिसम्प्रदायादिभिः॥ १० ॥ न हीन्द्रियधिया विरोधि न च लिंगबुद्धया वचो . न चाप्यनुमतेन ते सुनयसप्तधा योजितम् ।

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324