Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
समाधिशतकम् ।
२६७
तत्र कुतः कस्योपादानं कस्य वा त्यागः कर्त्तव्य इत्यत आह । तत्र बहिरन्तः परमात्मानं प्रत्येकं लक्षणमाहबहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्मातिनिर्मलः ॥ ५ ॥ तद्वाचिका नाममालां दर्शयन्नाह,
निर्मलः केवलः सिद्धो विविक्तः प्रभुरर्क्षयः । परमेष्ठी परात्मेति परमात्मेश्वरो जिनः ॥ ६ ॥
इदानीं बहिरात्मनो देहस्यात्मत्वेनाध्यवसाये कारणमुपद
र्शयन्नाह, —
बहिरात्मेन्द्रियद्वारैरात्मज्ञानपराङ्मुखः । स्फुरितश्चात्मनो देहमात्मत्वेनाध्यवस्यति ॥ ७ ॥ नरदेहस्थमात्मानमविद्वान्मन्यते नरम् ।
तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥ ८ ॥ नारकं नारकाङ्गस्थं न स्वयं तत्वर्तस्तथा । अनन्तानन्तश्रीशक्तिः स्वसंवेद्योऽचलस्थितिः ॥ ९ ॥
स्वदेह एवमध्यवसायं कुर्वाणो बहिरात्मा परदेहे कंथभूतं
१ आदिशब्दाद्वाङ्गनसोर्ग्रहणं. २ विगता भ्रान्तिः १३ कर्ममलरहितः.
४ प्रक्षीणाशेषकर्ममलः ५ परमविशुद्धिसमन्वितः ६ प्रक्षीणाशेषकर्ममलः ७ स्वामी. ९ इन्द्रदिप तिष्ठतीति. १० संसारिजीवेभ्य उत्कृष्टात्मा.
८ अव्ययः.
११ इन्द्राय संभाविनान्तरङ्ग बाहिरङ्गेण परमैश्वर्येण सम्पन्नः १२ तत्त्वते। निश्चयेन स्वयमात्मा चतुर्गतिमयो न भवति.

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324