SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ समाधिशतकम् । २६७ तत्र कुतः कस्योपादानं कस्य वा त्यागः कर्त्तव्य इत्यत आह । तत्र बहिरन्तः परमात्मानं प्रत्येकं लक्षणमाहबहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्मातिनिर्मलः ॥ ५ ॥ तद्वाचिका नाममालां दर्शयन्नाह, निर्मलः केवलः सिद्धो विविक्तः प्रभुरर्क्षयः । परमेष्ठी परात्मेति परमात्मेश्वरो जिनः ॥ ६ ॥ इदानीं बहिरात्मनो देहस्यात्मत्वेनाध्यवसाये कारणमुपद र्शयन्नाह, — बहिरात्मेन्द्रियद्वारैरात्मज्ञानपराङ्मुखः । स्फुरितश्चात्मनो देहमात्मत्वेनाध्यवस्यति ॥ ७ ॥ नरदेहस्थमात्मानमविद्वान्मन्यते नरम् । तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥ ८ ॥ नारकं नारकाङ्गस्थं न स्वयं तत्वर्तस्तथा । अनन्तानन्तश्रीशक्तिः स्वसंवेद्योऽचलस्थितिः ॥ ९ ॥ स्वदेह एवमध्यवसायं कुर्वाणो बहिरात्मा परदेहे कंथभूतं १ आदिशब्दाद्वाङ्गनसोर्ग्रहणं. २ विगता भ्रान्तिः १३ कर्ममलरहितः. ४ प्रक्षीणाशेषकर्ममलः ५ परमविशुद्धिसमन्वितः ६ प्रक्षीणाशेषकर्ममलः ७ स्वामी. ९ इन्द्रदिप तिष्ठतीति. १० संसारिजीवेभ्य उत्कृष्टात्मा. ८ अव्ययः. ११ इन्द्राय संभाविनान्तरङ्ग बाहिरङ्गेण परमैश्वर्येण सम्पन्नः १२ तत्त्वते। निश्चयेन स्वयमात्मा चतुर्गतिमयो न भवति.
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy