SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्रथमगुच्छका करोतीत्याह, स्वदेहसदृशं दृष्ट्वा परदेहमचेतनम् । परात्माधिष्ठितं मूढः परत्वेनाध्यवस्यति ॥ १०॥ एवंविषाध्यवसायाकिं भवतीत्याह,स्वपराध्यवसायेन देहेम्वविदितात्मनाम् । वर्तते विभ्रमैः पुंसां पुत्रभार्यादिगोचरः ॥ ११ ॥ एवंविधविश्रमाच किं भवतीत्याहअविद्यासंबिर्तस्तस्मात्संस्कारो जायते दृढः । येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते ॥ १२ ॥ एवं मन्यमानश्चासौ किं करोतीत्याहदेहे स्त्रबुद्धिरात्सानं युनत्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम् ॥ १३ ॥ देहेष्वात्मानं योजयतश्च बहिरात्मनो दुर्विलसितोपदर्शनपूकमाचार्योऽनुशयं कुर्वन्नाहदेहेवात्मधिया जाताः पुत्रभार्यादिकल्पनाः। सम्पत्तिमात्मनस्तामिर्मन्यते हा हतं जगत् ॥ १४॥ इदानीमुक्तमर्थमुपसंहृत्यात्मन्यन्तरात्मनोऽनुप्रवेशं दर्शयन्नाह मूलं संसारदुःखस्य देह एवात्मधीस्ततः । त्यक्त्वनां प्रविशेदन्तर्बहिरव्यावृतेन्द्रियः ॥१५॥ १३ देई. १४ अन्यत्वेन. १५ विपरीतत्वम्. १६ प्रतिवासितः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy