________________
परीक्षामुखसूत्राणि ।
२१९
॥ १८ ॥ प्रत्यायनाय हीच्छा वक्तुरेव ॥ १९ ॥ साध्यं धर्मः क. चित्तद्विशिष्टो वा धर्मी ॥ २०॥ पक्ष इति यावत् ॥ २१ ॥ प्रसि. द्धो धर्मी ॥ २२ ॥ विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये ॥ २३ ॥ अस्ति सर्वज्ञो नास्ति खरविषाणं ॥ २४॥ प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ २५ ॥ अग्निमानयं देशः परिणामी श. ब्द इति यथा ॥ २६ ॥ व्याप्तौ तु साध्यं धर्म एव ॥ २७ ॥ अ. न्यथा तदघटनात् ॥ २८ ॥ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनं ॥ २९ ॥ साध्यमिणि साधनध. विबोधनाय पक्षधर्मोपसंहारवत् ॥ ३०॥ को वा त्रिधा हेतु. मुक्त्वा समर्थयमानो न पक्षयति ॥ ३१ ॥ एतद्वयमेवानुमानाङ्गं नोदाहरणं ॥ ३२ ॥ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतो. रेव व्यापारात् ॥ ३३ ॥ तदविनाभावनिश्चयार्थ वा विपक्षे बा. धकादेव तत्सिद्धेः ॥ ३४ ॥ व्याक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्याद् दृष्टान्तान्तरा: पेक्षणात् ॥ ३५ ॥ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादे. व तत्स्मृतेः ॥ ३६ ॥ तत्परमभिधीयमानं साध्यधर्मिणि साध्य. साधने सन्देहयति ॥ ३७ ॥ कुतोऽन्यथोपनयनिगमने ॥ ३८ ॥ न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् ॥ ३९ ॥ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु सा. ध्ये तदुपयोगात् ॥ ४० ॥ बालव्युत्पत्त्यर्थ तत्त्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ॥ ४१ ॥ दृष्टान्तो वैधाऽन्वयव्यति. रेकभेदात् ॥ ४२ ॥ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्व. यदृष्टान्तः ॥४३॥ साध्याभावे साधनाभावो यत्र कथ्यते स व्य. तिरेकदृष्टान्तः॥४४॥ हेतोरुपसंहार उपनयः॥४५॥ प्रतिक्षाया.