Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
थुक्त्यनुशासनम् ।
२५१
विरोधि चाऽभेद्यविशेषभावात् तद्द्योतनः स्याहुणतो निपातः । विपाद्यसन्धिश्च तथाङ्गभावात् अवाच्यताश्रायस लोप हेतुः ॥४४॥ तथा प्रतिज्ञाशयतो प्रयोगः सायर्थ्यतो वा प्रतिषेधयुक्तिः । इति त्वदीया जिन नागदृष्टिः पराप्रधृष्या परधर्षिणी च ॥ ४५ ॥ विधिर्निषेधोऽनभिलाप्यता च त्रिरेकशस्त्रिद्विश एक एव ।
यो विकल्पास्तव सप्तधामी स्याच्छन्दनेयाः सकलेऽर्थभेदे ४६ स्यादित्यपि स्याद्गुणमुख्यकल्पैकान्तो यथोपाधिविशेषवीक्ष्यः । तत्त्वं त्वनेकान्तमशेषरूपं द्विधाभवार्थव्यवहारवत्त्वात् ॥ ४७ ॥ न द्रव्यपयपृथग्व्यवस्थाद्वैयात्म्यमेकार्पणया विरुद्धं । धर्मश्व धर्मी च मिथस्त्रिधेमौ न सर्वथा तेऽभिमतौ विरुद्ध ॥ ४८ ॥ दृष्टागमाभ्यामविरुद्धमर्थप्ररूपणं युक्त्यनुशासनं ते । प्रतिक्षणं स्थित्युदयव्ययात्मतत्त्वव्यवस्थं सदिहार्थरूपं ॥ ४९ ॥ नानात्मतामप्रजहत्तदेकमेकात्मतामप्रजहच्च नाना । अङ्गाङ्गिभावात्तव वस्तु तद्यत् क्रमेण वाग्वाच्यमनन्तरूपं ॥ ५०॥ मिथोऽनपेक्षाः पुरुषार्थहेतुर्नाशा न चांशी पृथगस्ति तेभ्यः । परस्परेक्षाः पुरुषार्थहेतुर्दष्टा नयास्तद्वदसि क्रियायां ॥ ५१ ॥ एकान्तधर्माभिनिवेशमूला रागादयोऽहंकृतिजा जनानां । एकान्तहानाच्च स यत्तदेव स्वाभाविकत्वाच्च समं मनस्ते ॥५२॥ प्रमुच्यते च प्रतिपक्षदूषी जिन त्वदीयैः पटुसिंहनादैः । एकस्य नानात्मतयाऽज्ञवृत्तेस्तो बन्धमोक्षौ स्वमतादबाह्यौ ॥५३॥ आत्मान्तराभावसमानता न वागास्पदं स्वाश्रयभेदहीना । भावस्य सामान्यविशेषवत्त्वादैक्ये तयोरन्यतरनिरात्म ||१४|| अमेयमश्लिष्टममेयमेव भेदेऽपि तद्वृत्त्यपवृत्तिभावात् । वृत्तिश्च कृत्स्नांशविकल्पतो न मानं च नानन्तसमाश्रयस्य ॥५५॥

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324