Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
72.]
Age. — Samvat 1832.
Author. - Subhata.
Subject.
Embassy of Angada at the court of Ravana on the eve of war between Rama and Ravana. Begins. fol. rb
Nataka
॥ श्रीमते रामानुजाय नमः ॥ ॥ पायात्स वः कुमुदकुंदसृणालगौरः शंखो हरेः करतलांबर पूर्णचंद्रः ।
नादेन यस्य सु... लासिनीनां
कांच्यो भवति शिथिला जघनस्थलीषु ॥ १ ॥
इतस्तावत् । etc.
Ends. fol. sb
अपि च । शंभो: कोदंडभंगादविदितविभवः शक्रसूनोर्विनाशः सेतुबंधादपि न परिचितः कैकसीनंदनेन ।
संवादाद्गदस्याप्यनधिगतगतिः कारणान्मर्त्यमूर्ति
भूयात्......नानां जयति रघुपतेर्वैष्णवः कोपि भावः ॥ २ ॥
नायंते सूत्रधारः । २ । परिक्रम्य । नेपथ्याभिमुखमवलोक्य । प्रि. भवति
बिभीषणो ब्रूते ।
87
बालत्वेपि हता सुकेतुतनया भग्नं धनुः शांभवं स्वर्गावर्गुर्वाज्ञया मेदिनी ।
त्यक्ता वालिरपि क्षतः कपिपतिः सुग्रीव एवाभवत् पौलस्त्यं विनिहत्य येन युगकृतः ॥ ४६ ॥ इति परिक्रम्य निष्क्रांताः सर्वे
सुभटकविविरचितं दूतांगदनामकं नाटकं संपूर्ण संवत् १८३२ माघ कृष्ण ३ चंद्रे लिखतः पूर्ण नाटकं श्रीगोपालकृष्णार्पितमस्तु
References.— 1 Mss — Aufrecht's Catalogus Catalogorum, i 257
ii, 554, 2o5b; iii, ssb.
For described Mss. see I. O. Cat. Pt. VII No. 4188-89 and Aufrecht, Cat. Bodl. Nos. 276-78.
2 Printed Editions - Published in the Kāvyamala, 28 ( 1891 ).
66
According to the editors, the author flourished under Kumarapaladeva of Gujarat (A. D. 1088-1172) in whose honour this work was composed." I. O. Cat. p. 1604.