Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 308
________________ 238.] Ends.- fol. 23a Nataka 287 दोषाकर० पापसंभाषणन स्वयं पापिष्टो भवति उक्तं च कथापि खलु पापानामलमश्रेयसे यत इति भणित्वा सर्वे निःक्रांताः इति श्रीमद्विद्वज्जमनोरंजनसांद्रकुतुहलनाम्नि प्रहसन कविकृष्णदत्तकृते चतुर्थोङ्कः पूर्ति मैत् विद्वन्मनोरंजन कृत्कवित्वं चतुर्भिरंकैः परिशोभमानं सन्नाटकं सांद्रकुतूहलाख्यं चकार कीर्त्यै कविकृष्णदत्तः १ यस्यास्ते वाग्जडति प्रथितजनपदेत्रामठीयाख्यखेटो यं माता नंददेवी तनयमजनयच्छ्रीसदाराम भर्त्तुः साहस्रौदीच्यजातिय इह सुविदितो टालवाणीयजोशीत्याविख्यातावटको जयति कृतिरियं कृष्णदत्तस्य तस्य २ प्रथितजन पतेऽभूद्वाग्जडेत्याख्यया यो द्विजवररघुरामनामठीयाख्यखेटे कृतजनकविशेषो डालवाणीयजोशी त्यभिल सदवकः ख्यात कृष्णात्रिगोत्रः ३ समुदजनि सहस्त्रौदीच्यजातेस्तनूजो द्विकृत पपितृविशेषस्तस्य पीतांबराख्यः विविधगुणगणाढ्यो लोकमान्यो मनस्वी सुगमनिगममार्गः सद्गृहस्थाग्रगण्यः ४ अभवदचलदासस्तस्य पुत्रो महीयानकृतपितृविशेषो वाल्पनष्टात्मतातः अपर इह कनीयानोकुलाख्यस्तु हित्वापितृगृहमथ गंगापारवासं चकार ५ त्रितयमभवदस्य ज्यायसो देहजानां प्रथमजशिवरामं श्रीसदाराममध्यं तदनुजरणछोडं त्रिष्वमीषु प्रगल्भः कृतजनक विशेषेः श्रीसदाराम आसीत् ६ अभवत्रितये च यो महीयान्शिवरामो विधियोगतोऽनपत्यः रणछोडसुतौ वभ्रुवतुर्थौ रघुनाथाभिधरामचंद्रसंज्ञी ७ द्वितयमभवदस्य श्रीसदारामनाम्नः कृत जनकविशेषं पुत्रयोर्वृतिसाध्वोः गिरिवरधरदासः कृष्णदत्तो महीयानितरतदनुजन्मा कानजी ख्यातनाम ८ अभवत्तनयोस्य सन्मतिर्गिरिधारीत्यभिधानवान्कृती पुरतोपि भवत्वनारतं मम वंशी भुवि पुत्रपौत्रवान् ९

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326