Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 311
________________ 290 Nataka [240 इत्थंभूरिवधूविलासघटना सज्जस्य का हन्तवप्रोक्त क्रोधविसद्धयेति शिवया स्मेरो हरः पातु वः२ नांद्यते सूत्रधारः नमोऽवलोक्य अये विभातैव शर्वरी प्रतीचीमवलोक्य अहह समय एव सर्वे शोभते etc. fol. 7*प्रथमोंकः Ends.-fol. 130 तथापीदमस्तु अवनिमवनिपालाः पालयन्नुप्रकामं विदधतु शुभवृष्टिं दत्तमोदाः पयोदा भवतु भवतु लोक शोकवैदेशिकात्मा रंजति र...णलेषा शेखरध्यानधन्यः ॥छ। कृतिरिय महाराजश्रीपरमाईदेवस्यामात्यस्य महाकवे श्रीवत्सराजस्य छ हास्यचूडामणिनामकं प्रहसनं समाप्तमिति ग्रंथानं ३७२ श्री श्री References.-- See A. B. Keith : Sanskrit Drama, p. 265.

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326