Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 291
________________ 270 Nataka fol. 6" इति रुक्ण्यिाहरणे नाट्ये विवेकचंद्रोदये नाम्नि प्रथर्मोकः शिवरचिते कारिते वृत्तः ॥ ॥ इति कथामुख प्रस्तावशाली प्रथमोंकः ॥ fol. 14 इति द्वितीयकः ॥ २ ॥ ॥ १ ॥ Ends. --- fol. 224 अस्तु स्वस्ति महीभुजे परिजनाः संतु प्रसन्नाननाः संतुष्टाः सदनं प्रयतु गुणिनः शंसंतु संतः कृतिं । श्रीतादृश्रितरुक्मिणीपरिणयक्रीडा कथाऽभिख्यया सख्याऽलिंग्य सरस्वती शिवकवेः सानंदमार्काडितां । १ । कथां भरतशास्त्रीयनाट्यसंदर्भगर्भितां । प्रतर्दधेऽभीक्ष्णं पश्यतामैंद्रजालिकः ॥ २ ॥ ततो निष्क्रांताः सर्वे ॥ ॥ इति रुक्मिण्याहरणे नाट्ये विवेकचंद्रोदये नाम्नि तुयकः शिवरचिते कारिते वृत्तः ॥ ॥ संपूर्ण श्रीगुरोः कृपया ॥ On the fly leaf - विलसति शके मंदातंकाधिकादक वर्त्तके जगति जयतींद्रा मा जिति क्षितिपोत्तमे । कलिमलभिदे कृष्णक्रीडाकथोत्कटनाटकं कविवरपदाब्जेषु न्यस्तं शिवेन विशुद्धये ॥ १ ॥ संवत् १८९९ शके १६८५ मंदातंकाधिकोदक इति इति श्रीविवेकचंद्रोदय नाम नाटिका ॥ अथ शकुंतलाख्यनाटिकायाः मंगलाचरणश्लोकप्रारंभः ॥ Then follows the verse या सृष्टिः etc. from शाकुंतल. On fol. ra we have -- अथेयं विवेकचंद्रोदया नाम्नी नाटिका ॥ श्री ॥ श्रीगुरुचरणारकि (विं) दकमलसरोजयोजयति । अहं पुरः पयसि देवदारूं पुत्री कृतेशौ वृषभध्वजेन यो हेमकुंभस्तनविश्रतानां स्कंदस्य पातुःपयषां रसज्ञः [222. References. - Aufrecht refers to this Ms only.

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326