Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 294
________________ 224.1 Nataka 273 Description.- Country paper; Devanagari characters with पृष्ठमात्राs ; hand-writing bold, clear, legible and uniform; borders ruled in double black lines; red pigment used for marking the portion ; folio 1 missing ; almost complete. Age. — Samvat 1703 ; Śaka 1568. Author.— Bhatta Narayana. Begins.- ( abruptly ) fol. 2 ...व नाटक कुतूहलादुदात्तकथावस्तुगौरवाच्च । भवद्भिरवधानं दीयमानमभ्यर्थये । etc. fol. 74 वेणीसंवरणनाम्नि नाटके प्रथमोंकः ॥ १ ॥ छ ॥ द्वितीयकः ॥ २ ॥ fol. 15 इति... Ends.-- fol. 52a followed by प्रसन्नतरश्वेद्भगवान् तदिदं भवतु । अकृपणमतिः etc. up to प्रसाधितमंडलः । ४२ as in No. 223 इदं च विदग्धविवेकदुर्मनसा प्रलपितनेन कविना । काव्यालाप सुभाषितव्यसनिनस्ते राजहंसा गताः । तागोष्टयः क्षयमागता गुणलवश्लाध्यः प्रवादः सतां । सालंकाररसप्रसन्नमधुराकाराः कवीनां गिरः शांतिं प्रापुरवाप दुर्ज्जनगणो वाक्याटवी सांप्रतं ॥ ४३ ॥ इति निःक्रांता सर्वे ॥ छ ॥ इति वेणीसंवरणनाम्नि नाटके षष्ठोंक ॥ समाप्तं चेदं कविसृगांक भट्ट श्री नारायणस्य कृतिरभिनवं वेणीसंवरणनाम नाटकं ॥ छ ॥ ।। संवत् १७०३ वर्षे शाके १५६८ प्रवर्त्तमाने अश्वनमासे कृष्णपक्षे चतुर्द्दश्यां तिथौ भौमवासरे राजनगर स्थितेन हरजिदाख्येन वेणीसंवरण नाम नाटकं लिखितं स्वावलोकनाय तथा परो पकृत्यै ॥ ग्रंथाग्रं १३२२ ॥ छ ॥ 35 [ Nataka ] प्रथम अंक पत्र ६ द्वितीय अंक पत्र ८ तृतीय अंक पत्र १० चतुर्थ अंक पत्र ६

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326