Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 270
________________ 207.] Nafata Description.-Country paper; Devanagari characters with पृष्ठमात्राs; hand-writing clear, legible and uniform, borders ruled with single thick red lines ; blank spaces in the middle of each folio; edges worn out and slightly torn ; folios 1-5, 18,39, 40, 71, 73, 87 missing; in complete. The Ms appears to be a part of some other Ms as it contains Nos. 175, 196 etc. on the folios. Age.-Samvat I537. Author.- Someśvaradeva. Begins.-(abruptly ) fol. 175* ( 6 ) हरिदत्त किमस्माभिरिह प्रतिविधातव्यं । पश्य । बालोऽपि प्रबलां निनाय विलयं यः क्रीडया ताडनाचक्रे दूरमुदस्तमरतकतया राहुं सुबाहुं च यः॥ यः कोदंडमखंडयन्मखरिपोर्यातू निहंतुं स्थितः .. काकुस्थोऽस्ति स एव संप्रति पुनः संन्यस्तशम्रा बयं । etc. fol. 1914 (22*) द्वितीयोंक: fol. 202* (33) तृतीयोंकः Ends.- fol. 256* (87*) आसीदभूमी.. जरो गूर्जराणां पूजापात्रं श्रीकुमार पुरोधाः ।। यः प्राकार पुण्यसंरक्षणार्थ विप्राकारः कल्पितो वे...सान ॥ यः कर्माणि च षड्गुणांश्वतनुते तद्भूर्भुवः स्वयं कीर्तिर्यस्य बरास्य निर्मलरुचिों जातु ।। विन्मुंचति शस्त्रा विकृतिरध्वरे च युधिवश्लाघ्योजिहीते यतः सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्म च राज्यस्य च अरुंध ॥ तीब कांतास्य । पत्युराज्ञामरुंधती । अभूदभियया लक्ष्मीः साक्षालक्ष्मीरिव क्षितौ ॥ तदंगजः स्वांगजलल्लशर्मप्रयुक्तया. प्रार्थनया प्रणुन्नः। ... चकार सोमेश्वरदेव नामा स (रा?)मायणं नाटकरूपमेतत ॥ .. प्रायो वयं वेदविचारपारवश्येन नाथेन तथाभियुक्ताः॥ दुर्गेत्र मा तद...प्रवृत्ताः नोपैक्षणीयाः कविभिः छतः ॥श्री ।। स्वरित श्रीसंवत् १५३७ वर्षे माघ वदि २ द्वितीया...बुध ४ दिने ।। अोह श्री । अहिमदाबादवास्तव्ये मध्ये ॥...श्रीहमील॥...श्री...ज्ञानपठना 32 | Napaka ]

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326