Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 282
________________ 216.] Nataka 261 Description.-- Palm-leaf Telugu characters ; hand-writing clear, and uniform ; letters inscribed on the leaves; holes on leaves for the strings to pass through ; the Ms contains acts I and 2 both incomplete. Age.- Does not appear very old. Author.-Kalidasa. विक्रमोर्वशीयम्' Begins.-श्रीमते रामानुजाय नमः । वेदान्तेषू यमाहुरेक पुरुष व्याप्य स्थितं रोदसी यस्मिनीश्वर इत्यनन्य विषयश्शब्दायथार्थाक्षरः । अन्तर्यश्चमुमुक्षुभिर्नियमितप्राणादिभिर्मुग्यते स स्थाणु स्थिरभक्तियोगसुलभो नियसायास्तु नः । नांद्यन्ते सूत्रधारः । नेपथ्याभिमुखमवलोक्य । मारिष इतस्तावत् प्रविष्य परिपश्चिकः । भाव एषोस्मि । सूत्रधारः । मारिष बहुशस्तु परिषदा पूर्वेषां कवीनां दृष्टः प्रयोग प्रबन्धः । तावदहं विक्रमोर्बशीयं नाम नाटकं प्रयोक्ष्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु विषयेषू अवहितैर्भवितव्यमिति । पारिपार्श्विकः यदाज्ञापयति भावः । निष्क्रान्तः। Ends.-स्वामिन्नसंभाविता यथा त्वयानुकरे...था अनुरक्तस्य यदि नाम तवोपरिनमे। परि ललितपारिजातकुसुमशयनी यमिहास्ति के नंदनवनवाता अपि अत्युष्णाशरीरके। उर्वशी । किणुखु सवदभणसि । किं नु खलु सांप्रतं भणति । चित्रणं भणितं एव्वकमळमिणाळा अमाणेहिं अंगेहिं । ननु भणितमेव कमलमृणाळायमानरंगेः । विदू । दिठिया मऐखु बुभुखिदेण सोथिवाअणं उवळं घ भवदा इदानी संसासणं । दिष्ट्या खल बुभुक्षितेन मया स्वस्ति वाचनमिव उपलब्ध भवता समाश्वनं । राजा। समाश्वसनमिति किमुच्यते । तुल्यानुरागपिशुनं ललितार्थबंधं पत्रे निवेनेशितमुदा. References.-- See No. 214. विदग्धमाधव Vidagdbamādhava No.216 188. 1875-76. Size.-- 139 in by 6 in. Extent.- 61 leaves ; 12 lines to a page ; 40 letters to a line.

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326