Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 281
________________ 260 Nataka [214 नांबते सूत्रधारः । नेपथ्याभिमुखमवलोक्य । मारिष इतस्तावत् । प्रविश्य पारिपार्श्वकः। भाव अयमस्मि । सूत्र । मारिप बहुशः परिषदा पूर्वेषां कवीनां दृष्टः प्रयोगबंधः। सोहमद्य कालिदासग्रथितं विक्रमोर्वशीयं नाम त्रोटकं अपूर्व प्रयोक्ष्ये । eto. fol. 4' प्रथमोंकः ॥ fol. rod द्वितीयोंकः ॥छ। Ends. — fol. 278 नार । भो राजन् किं ते भूयः प्रियमुपकरोतु पाकशासनः । अतः परमपि प्रियमस्ति यदि भवान् पाकशासनःप्रसादं करोति ततः। परस्प रविरोधिन्योरेकसंश्रयदुर्लभं । संगतं श्रीसरस्वत्यो यादुद्भतये सतां । २४ । अपि च । सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । सर्वकामानवाप्नोतु सर्वः सर्वत्र नंदतु ।२५। इति नि:क्रांताः सर्वे पंचमोंकः ॥ इति सन्मिश्रश्रीकविकालिदासकृतौ विक्रमोर्वशीयं नाम्नि त्रोटके पंचमोकः समाप्तः। समाप्तमिदं त्रोटकम् ॥ करगुणमुनिभू १७३२ मिते च वर्षे भृगुदिवसे मधुमासिके सदाशिवेन । युगकु १४ मिततिथौ हि कृष्णपक्षे लिखितमिदं खलु विक्रमोर्वशीयम् ॥१॥ References.--(D) Mss.-Aufrecht's Catalogus Catalogorum-i, 5696ii 13403; iii, I20". This work is described in various. Catalogues. (2) Printed Editions- I with atest of Tag, published by the Nirnaya Sagar Press, Bombay ; 2 ed. by M. R. Kale; 3 ed. by S. P. Pandit ; 4 ed. with notes and translation by Prof. R. D. Karmarkar; s ed. by Ramanatha Tarkaratna ; 6 Spanish trans. by Ayuso. D. ; 7 French trans. by Foucaun, 1879. etc. विक्रमोर्वशीय Vkramorvasiya No.215 103. 1919-24.. Size.— 164 in. by 14 in. Extent.-93-103 leaves%3 6 lines to a page3; 70 letters to a line..

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326