Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 283
________________ 262 Nataka [ 216. Description. Smooth country paper; Kaśmiri devanagari characters; hand-writing bold, clear legible and uniform ; no borders for folios; yellow pigment used for corrections; complete. The work seems to have been composed in Samva: 1579 i. e. A. D. 1523. The present Ms does not contain the Nandi which is found in other Mss. Age.– Does not appear to be very old. Author.— Rupagoswamin. Subject. -- A drama illustrative of krishna's life and amours, in seven acts. Begins. fol. rb अलमतिविस्तरेण भो भो समाकर्ण्यतां अद्याहं स्वप्नान्तरे समादिष्टोस्मि भक्तावतारेण भगवता श्रीशंकरदेवेन etc. fol. 64 इति विदग्धमाधवे वेण्व ( णु) नादविलासो नाम प्रथमोंकः ॥ १॥ fol. 214 इति विदग्धमाधवे नाटके मन्मथलेखो नाम द्वितीयोंक: २ Ends. fol. 614 किं च ॥ अन्तः कन्दलितादरः श्रुतिपुटीसुद्धाय सेवते यस्ते गोकुलकेलि निर्मलस्वधासिंधत्थ बिन्दूनपि ॥ राधामाधविकामधोमधुरिमस्वाराज्यमस्यार्जय साधीयान्भवदीयपादकमले प्रेमोर्मिरुन्मीलतु ॥ कृष्णः ॥ स्मित्वा भगवति तथास्तु ॥ तदेहि गोदोहावसरे मामप्रेक्ष्य चिन्तायिष्यन्तौ पितराबविलम्बं गोकुलं प्रविष्य नन्दयिष्याम इति निष्क्रान्ताः सर्वे ॥ गौरीतीर्थविहारो नाम । सप्तमोंकः ॥ ७ ॥ समाप्तमिदं विदग्धमाधवं नाम नाटकं राधाविलासवीताङ्कं चतुष्षष्टिकलाधरम् । विदग्धमाधवं साधु शीयलन्तु विचक्षणाः ॥ नन्दसिन्दु (न्धु) रबाणेन्दुसांख्ये संवत्सरे ग विदग्धमाधवं नाम नाटकं गोकुले कृतम ॥ श्रीमन्महाकविरूपविरचितं नाटकमिदम् ॥ शिवम् ॥

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326